SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org — 147 आयतन यक्खस्स यावता अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणानं नाम अत्थि, महाव. अट्ट 356; यं यदायतनं मञ्ञति, महाराज, यं यं समोसरणट्टानं दिजानं पाणरोधनं जीवितक्खयकरं मञ्ञामि... जा. अट्ठ. 5.342; खेत्तं तं न होति त्युं तं न होति... आयतनं तं न होति..... अधिकरणं तं न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खन्ति, अ. नि. 1 ( 2 ). 184; विहिता सन्तिमे, पासा, पल्लले जनाधिप यं यदायतनं मञ्ञ, दिजानं पाणरोधनं, जा. अट्ठ. 5.341; - नं द्वि. वि., ए. व. रमणीये ठाने आयतनं कारापेत्वा... ध. प. अ. 2.43; ने सप्त. वि., ए. व. - मनोरमे आयतने, सेवन्ति नं विहङ्गमा, छायं छायत्थिका यन्ति, फलत्था फलभोजिनो, अ० नि. 2 (1).38; ला. अ. 1. निवास-स्थान, आश्रय स्थल, घर, आसन, क्षेत्र, प्रदेश, विभाग, वर्ग, श्रेणी - नं प्र. वि., ए. व. - सम्बाधोयं घरावासो, रजस्सायतनं इति, सु.. 408; रजस्सायतनन्ति ... रागादिरजस्स उप्पत्तिदेसो, सु० नि. अट्ठ. 2.100; - नें सप्त. वि., ए. व. अत्थि खो मे इमेसु पञ्चसु कामगुणेसु अञ्ञतरस्मिं वा अञ्ञतरस्मिं वा आयतने उप्पज्जति चेतसो समुदाचारो ति, म. नि. 3. 157; आयतनेति ते सुयेव कामगुणेसु किस्मिञ्चिदेव किलेसुप्पत्तिकारणे, म. नि. अट्ठ. (उप.प.) 3.119; ला. अ. 2. भूमि, आधारस्थल, स्रोत, हेतु प्रत्यय, अवस्था, कारण - नं. प्र. वि., ए. व. - रोगानं आयतनं, दी. नि. 3.138; सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्ग, नेत्ति, 53; - ने सप्त. वि., ए. व. - तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने, म. नि. 2.172; सति आयतनेति सति सतिकारणे, म. नि. अट्ठ ( म०प०) 2.145; नानि द्वि० वि०, ब० व॰ इमानेव पञ्चायतनानीति इमानेव पञ्च कारणानि, म. नि. अ. (उप.प.) 3.13; ला. अ. 3. ध्यानस्थ चित्त की एकाग्रता का आलम्बन अथवा क्षेत्र, अरूपध्यान में स्थित चित्त की अवस्था, चित्त की सामान्य अवस्था - नं' प्र. वि., ए. व. - असञ्ञसत्तायतनं नेवसञ्ञानासञ्ञायतनमेव दुतियं, दी. नि. 2.54; तदायतनन्ति तं कारणं, निब्बानहि मग्गफलञाणादीनं आरम्मणपच्चयभावतो रूपादीनि विय चक्खुविज्ञाणादीनं आरम्मणपच्चयभूतानीति कारणट्टेन आयतनन्ति वुच्चति, उदा. अट्ठ. 316; - नं द्वि. वि., ए. व. लोकुत्तरं आयतनं भावेति, ध. स. 552; आकासानञ्चायतनं विज्ञाणञ्चायतनं Acharya Shri Kailassagarsuri Gyanmandir आयतन आकिञ्चञ्ञायतन ... नेवसञ्ञानासञ्ञायतनमेव, दी. नि. 2.55; पसादो आयतनं, पटि० म० 46; यो पसन्नभावो, इदं आयतनं, पटि. म. अट्ठ. 1,204; ला. अ. 4. बाह्य जगत् के पदार्थों का मन के साथ स्पर्श कराने में द्वारभूत चक्षु, स्रोत, प्राण, जिह्वा, काय एवं मन, ये छ इन्द्रियां तथा इनके द्वारा क्रमशः ग्राह्य रूप, शब्द, गन्ध, रस, स्पृष्टव्य तथा धर्म नामक विषय, छ इन्द्रियां तथा इन इन्द्रियों के छ विषय नं. प्र. वि., ए. व. खन्धधातु आयतनं, सङ्घतं जातिमूलकं दुक्खं, थेरीगा. 474; - ना प्र. वि., ब. व. - एवं खन्धा च धातुयो, छ च आयतना इमे हेतुं पटिच्च सम्भूता हेतुभङ्गा निरुज्झरे, स. नि. 1(1).159; - नानि द्वि. वि., ब. व. तरसाहं वचनं सुत्वा, खन्धे आयतनानि च, थेरगा. 1264; - नानं ष० वि०, ब० व. - आयतनानं पटिलाभो, दी. नि. 2.228; नानि प्र० वि०, ब० व. - अज्झत्तिकानि आयतनानि एको अन्तो छ बाहिरानि आयतनानि दुतियो अन्तो विञ्ञाणं मज्झे, अ० नि० 2 (2).106; छ अज्झत्तिकानि आयतनानि ...... छ बाहिरानि आयतनानि वेदितब्बानि, म. नि. 3.264; तण्हाय च पन दसरूपीनि आयतनानि पदट्ठानं, नेत्ति 58; स. उ. प. के रूप में अग्या, (अग्निशाला), अञ्ञतित्थिया. (बौद्धेतर धर्माचार्यों का आश्रयस्थल), अट्ठा. (आठ घरों वाला), अनेका.. (अनेक घरों वाला), अपविपुण्णा, अपुञ्ञा, अभिभा., अञ्ञा., अरिया, असञ्ञसत्ता, आकासानञ्चा०, आकिञ्चञ्ञा., इस्सरा, छट्टा., छफस्सा०, छला०, जिव्हा, तदा., तित्था., थेरमहाथेरा, देवा, द्वादसा, धम्मा, धातु के अन्त. द्दष्ट., स. पू. प. के रूप मे, - नत्थ पु०, तत्पु० स० [आयतनार्थ], आयतन (शब्द) का अर्थ अथवा अभिप्राय त्यो प्र. वि., ए. व. - वुच्चते आकारत्थो आयतनत्थो, पेटको. 245; - नन्तर नपुं., तत्पु० स., आयतनो का विशिष्ट स्वरूप - रं प्र. वि., ए. व. - सुखमं पन चित्तन्तरं खन्धन्तरं धात्वन्तरं आयतनन्तर... आभिधम्मिकधम्मकथिकस्सेव पाकट, म. नि. अट्ठ. ( मू०प०) 1 (2).153; नुष्पाद पु०, तत्पु० स० [आयतनोत्पाद], आयतनों का प्रादुर्भाव, आयतनों की उत्पत्ति, जन्म - दंद्वि. वि., ए. व. - दिवा आयतनुप्पाद, सम्मा चित्तं विमुच्चति, महाव॰ 257; आयतनुप्पादन्ति आयतनानं उप्पादञ्च वयञ्च दिस्वा, महाव. अट्ठ. 345; - नूपचय पु., तत्पु० स०, आयतनों का ढेर, आयतनों की राशि - तो वि., ए. व. आयतनूपचयतो चक्खुविञ्ञाणसञ्ञासमङ्गिस्स रूपेसु द्वादस विपल्लासा याव प. For Private and Personal Use Only -
SR No.020529
Book TitlePali Hindi Shabdakosh Part 01 Khand 02
Original Sutra AuthorN/A
AuthorRavindra Panth and Others
PublisherNav Nalanda Mahavihar
Publication Year2009
Total Pages402
LanguageHindi
ClassificationDictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy