SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए www.vwwvvv wwwwwwwwwwwwwwwwwww सुरवइकओ जिणस्स रज्जाभिसेगो तया सुरवइणो सिंघासणं च कंपियं, सो ओहिणाणेण पहुणो रज्जाभिसेगसमय विण्णाय तत्थ आगच्छेइ, आगच्छिऊण कंचणमइयवेइगं निम्मविऊण तत्थ सीहासणं ठवेइ । तत्थ पहुं ठविऊण सुराणीयतित्थजलेहि सोहम्मकप्पाहिवई पुरोहिओ व उसहसामिणो रज्जाभिसेगं विहेइ। अह वासवो निम्मलगुणेण चंदजोण्हामयाई दिव्ववत्थाई सामिणा परिहावेइ, जग-ललामस्स पहुणो अंगम्मि जहहाणं किरीडाइणो रयणालंकारे निवेसेइ । एयम्मि समये मिहुणगनरा वि कमलदलेहिं जलं घेत्तूणं आगया, सव्यालंकारेहिं च विभूसियं पहुं पासमाणा अग्धं दाउं इव पुरओ ते चिट्ठति । दिन-नेवत्थ-वत्थाभूसालं. करियस्स पहुणो सिरंमि निक्खिविउं न जुत्तं ति वियारिऊण पाएमुं जलं निक्खिवंति । विणीया नयरी निम्माणं-- ___ एए साहु विणयगुणसंपण्णा, तओ पुरंदरो पहुणो विणीयाभिक्खं नयरिं निम्माउं कुबेरदेवस्स आदेसं दाऊण देवलोगं गो । सो कुरो दुशलसजोयणायामं नवजोयगविस्थिण अउज्झत्ति अवरनामं विणीयं पुरि रएइ । सो जक्खराओ तं निम्मविऊण अक्खयवस्थनेवत्थ-धग-धण्णेहिं पूरेइ । तहिं नयरीए भित्तिं विणा वि गयणमि वइर-इंदनील-वेरुलिय-मणिमइयपासाय-कब्बुर-रेस्सीहिं चित्तकम्मं विरइज्जइ । तत्थ उच्चहि सुवण्णमयपासाएहिं झयच्छलाओ मेरुपञ्चयसिहराई अभिपत्तदंसगलीलब्ध वित्थरिज्जइ । तीए नयरीए वप्पम्मि उदित्त-माणिक्क-कविसीस-परंपराओ खेयर-इत्थीणं जत्तेणं विणा आयंसत्तणं पावंति । तत्थ हट्टग-पासाएसु समुस्सियरयणरासिणो दणं अयं रोहिणायलो तस्स पुरओ अवयरकूडो त्ति तकिज्जा। तत्थ घरवावीओ जलकीलारयललणाणं तुट्टियहार- मोत्तिगेहिं तंबपण्णीसरियासोहं वितणेइरे । तत्थ सेटिंणो तारिसा संति, जाणं कास वि इक्कयमरस सो वणियपुत्तो ववहरि समागओ किमु एसो कुबेरो त्ति मण्णेमि, तत्थ रत्तीए चंदकंतमणिनिम्मिय-मित्ति-पासायझरतवारीहिं साओ पसंतरयाओ रत्थाओ किज्जत्ति । सा नयरी सुहासरिसजलेहिं वावी - कूव-सरोवरलक्खेहि नवसुहाकुडं नागलोगं परिभवेइ । जम्माओ पुज्वलक्खाणं वीसाए गयाए तोए नयरीए पयाओ पालिउं सामी नरिंदो होत्था । मंताणं जैकारो इव निवाणं पढमो निवो सो नियं संतइमिव पयाओ पालेइ । १ रश्मिभिः । २ पत्रदर्शनलीलेव । ३ आदर्शत्वम् । ४ अवकरकूटः । ५ ताम्रपर्णीनदी । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy