SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए चित्ता चित्तकणगा सएरा सोत्तामणी तहा । ताओ जिणं जिणमायरं च पणमिउआण तदेव विष्णवि दीवहत्था जिणगुणगायंतीओ ईसाणाइविदिसामु चिद्वेति । पुणो चउरो दिसाकुमारिगाओ रुपगदीवाओ समागया, ताओ- "वा वासिगा यावि, सुरुवा स्वगावई ॥७॥ इमाओ चउरंगुलं वज्जिऊण जिणवरस्स नाहिनालं छेत्तूणं खाभयरे खिति, तं विवरं रयणेहिं पूरिऊण तस्स उवरिं दुरुवाए पीढिगावधं कुणेइरे, पुणो ताओ जिणवरजम्मणघराओ पुत्र - दाहिण - उत्तरदिसामु तिष्णि सिरिगेहाणीव केलीघराई विउब्विरे, पत्तेगं ताण मज्झमि सीहासणविहूसिअं विसालं चउस्सालं विव्वंति । तओ ताओ जिणं करंजलीए ठविऊण मायरं च दासीओ इव दिष्णबाहूओ दाहिणउस्सामि निंति । जिणं जिणमायरं च सीहासणंमि निवेसिऊण ताओ सुगंधिणा लक्खपागतेल्लेण अभंगणं कुणेइरे, तओ अमंदाऽऽमोयपमोइआ ताओ दिव्वेण उच्चट्ट ण दुण्णि उव्वति, तओ पुञ्चचउरसालंमि नेऊण सीहासणंमि य ते दुण्णि निवेसिकण निम्मले हिं सुगंधेहिं जलेहिं हावेरे । अह गंधकसायवत्थेहिं तागं अंगाई पमज्जंति, ओ गोसीसचदंणरसेहिं चच्चेइरे, देवदुसवसणाईं विज्जुष्पगासस रिसाई विचित्ताऽऽहरणाई च ते दुष्णि पहिराविंति । अह उत्तरचउस्सालंभि नेऊण सिंवासणोवरिं भयवंत भगवंतमायरं च निसीआविंति तओ खुल्लहिमवंतगिरिणो गोसीसचंदणकट्टाई आभियोगियदेवे आणविंति । तओ अरणिकद्वेहिं अग्गिं उप्पाइत्ता गोसीसचंदणेहिं होमं काऊण तेण *वन्हिमप्पेण रक्खापोटलिंगं ताणं बंधति, 'पव्वयाउसो भवाहि' त्ति वोत्तूण ताओ पहुणो कण्णपासंमि दोणि पाहाणगोलगे परुप्परं अष्फालिति । तओ पहुं मरुदेवं च सूइगाभवमि सयणिज्जे ठविऊण मंगलाई गायंतीओ ताओ चिति । एयाओ दिसिकुमारीओ च सहस्सामाणिअदेवेहिं चऊहिं च महत्तरादेवीहिं, सोलससहस्संगरक्खगेहिं, सत्तर्हि सेण्णेहिं, सतहिं सेणाहिवईहिं, अण्णेहिं महीदिहिं देवेर्हि, आभियोगिदेवविउच्चियोयण पमाणविमाणेहिं सह जिगजम्मगभवणे समागच्छंति । For Private And Personal इअ सिकुमारिगाकयजम्ममहूसवो । १ सतेरा सौत्तामणी । शतोरा वसुदामिनी - कप्प० । सुतेर सोयामणी नामा - सुपा० । २ रुया रुयंसा सुरुया रुयगावई नामा - सुपा० । ३ आनाययन्ति । ४ वह्निभस्मना ।
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy