________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए मणी मणिच्चिय' एवं पुत्तेण वुत्तो सेट्टी तं आह-तुमं बुद्धिमंतो सि, तहवि सवत्थ सावहाणेण होयव्यं, जओ परचित्ताई दुल्लक्खाई हंति । अह पुत्तस्स भाववियाणगो सेट्ठी पुत्तई सीलाइगुणविहसि पियदंसणं कण्णं पुण्णभद्दसेट्ठिस्स समीवे मग्गित्था । पुराऽवि तुम्ह तणएण मम सुआ उवगारकिणिअत्ति वयंतो सेही पुण्णभदो तस्स वयणं अणुमण्णित्था। सागरचंदस्स पियईसणाए सह विवाहो___ तओ पसत्थतिहिवार-नक्खत्ते सुहलग्गे अ दुण्डं पियरेहिं सागरचंदस्स पियदसणाए सह विवाहो कारिओ । अहिलसिअविवाहेण ते वहूवरा अईव पमोइंसु । समाणमाणससणेण अभिण्णभावपत्ताणं ताणं परुप्परं नेहभावो वद्धित्था । ताणं सीलवंताणं रूववंताणं अज्जवसालीणं च विहिवसाओ अणुरूवो संजोगो होत्था । असोगदत्तस्स एगंते पियदंसणाए मिलणं---
अह एगया सागरचंदो कज्जनिमित्तं बाहिरं निग्गओ तया असोगदत्तो तस्स घरम्मि आगंतूण पियदंसणं कहेइ तव पिओ सागरचंदो धणदत्तसेहिणो वहूए सह एगंते जं मंतणं कुणेइ, तत्थ तस्स किं कारणं होज्जा ? । तया सा सहावसरला वएइ-तव मित्तो एयं जाणेइ, अहवा तस्स सम्बया बीयं हिययं असि, तेण तुमं जाणेसि । ववसायपराणं महंताणं एगंतमंतिअकज्जाणि को जाणेज्जा ?, अह जाणेइ स घरम्मि कहं कहेज्जा ? । असोगदत्तो वि कहेइ-तुम्ह पियस्स तीए सह जं पयोयणं, तं अहं जाणामि किन्तु कहं कहिज्जइ ? । पियदंसणाए 'किं तं' ति पुट्टो ? सो बवेइ-तुमए सह मम जं पयोयणं अत्थि, तीए सह तस्स वि तं सिया । तस्स भावं अवियाणंतीए सरलभावाए पिथदंसणाए पुणो वि पुढे मए सह तव किं पयोयणं ? । सो वयासी-सुलोयणे ! एगं तुमं पियं विणा भिण्ण-भिण्णरसविउसस्स सचेयणस्स पुरिसस्स कस्स तुमए सह पयोयणं न सिया। कण्णसूइसरिसं दुभावसूयगं तस्स वयणं सोच्चा सा अहोमुहीहोऊण सकोवा साहिक्खेवं कहेइ-रे निम्मज्जाय ! पुरिसाहम ! तुमए एयं कह चिंति ? अहवा चिंत्त समाणं कहं तु वुत्तं ?, अहमयमस्स तुमं घिरत्थु, किंच महप्पाणं मम पई अप्पसरिसं चेव रे ! संभावेसि, मित्तमिसाओ सत्तसरूवं तुमं धिरत्थु । रे पाव ! इओ गच्छ, मा चिट्ठसु, तुव दंसणाओ वि पावं सिय ति तीए अक्कोसिओ स येणो इव सिग्धं निग्गओ। स गोहच्चागारो इव मलिणाणणो विसण्णमणो समागच्छंतो मग्गे सागरचंदेण विलोगिओ ।
१ रे-अधिक्षेपे । २ स्तेनः।
For Private And Personal