________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सत्तम-हम-नवमभवो॥ अस्थि, तहिं मुराऽऽगमणोज्जोआओ सो दिद्विविससप्पो विसरहिओ जाओ । नामेण सागरसेणो मुणिसेणो अ ते मुणिणो सूर-मयंका इव राय ! एत्थ विजंति, सहोयरे ते मुणी णाऊण विसेसेण सहरिसो नरिंदो तत्थच्चिा वणे निवासं करेइ, तओ सभज्जो भत्तिभरनमिरो सो सुरासुरसेविए देसणं कुणंते दुणि मुणिवरे वंदेइ, देसणासवणाणंतरं वत्थअन्नपाणोवगरणेहिं ताणं पडिलाहित्था, तो सो चिंतेइ-सामण्णसहोयरभावे वि अहो ! एए निकसाया ममत्तरहिआ परिग्गहविरया धण्णा चिअ, एरिसो अहं न म्हि, गहियवयस्स पिउणो सप्पहेण अणुसारिणो एए च्चिअ सहोयरा, अहं तुं 'किणिओ इव पुत्तो म्हि, एवं ठिए वि जइ पचएमि ता किंचि न अजुत्तं, 'गहियमेत्ता वि पन्चज्जा दीविगा इव तमविणासाय होज्जा' तम्हा एण्डिं नयरिं गंतूण पुत्तस्स रज्जं दाऊण हंसो हंसस्स गइमिव पिउस्स गई पाविस्सामि । सिरिमईए वि सह वयग्गहणेण अणुमोइओ सो तीए सह तओ निग्गच्छिऊण कमेण लोहग्गलपुरं पत्तो । वज्जजंघो सिरिमई अ मच्चुं पावित्ता उत्तरकुरूसुं तओ अ सोहम्मदेवलोगे समुप्पण्णा
तया उ अस्स रज्जलदो पुत्तो धणदाणेण पहाणमंडलं नियाहीणं अकासी। सिरिमईए सहिओ नरिंदो पच्चूहे अप्पणो वयग्गहणं पुत्तस्स य रज्जदाणं चिंतमाणो निसाए सुविओ, सुहेण मुत्तेमु तेमु पुत्तो ताणं गिहन्भंतरे विसध्वं करित्था, 'घराओ हि उडिअं अग्गि पिव तं निरोहिउं को समत्थो सिआ ?" नासिगापविद्वेहिं विसमइअधूवधूमेहिं ते सज्जो मच्चुं पाविऊण उत्तरकुरूमुं जुगलधम्मेण समुववण्णा, 'जओ एगचिंताविवण्णाणं गई एगा हि जायइ,' तर्हि पि ते खेत्ताणुरूवसुई अणुभवित्ता मरणं पावित्ता सोहम्मदेवलोगंम्मि सुरा जाया ।
छट्ठो वजजघभवो, सत्तमो य जुगलियभवो, भट्ठमो य देवभवो समत्तो । भह नवमो जीवाणंदभवो
अह वज्जजंघजीवो देवलोगम्मि दिव्वाई भोगाई निरंतरं भोत्तूणं आउक्खएण चविऊण जंबूदीवे विदेहेसु खिइपइडिअनयरंमि सुविहिवेज्जस्स पुत्तो नामेण जीवाणंदो जाओ, तया तम्मि नयरंम्मि अन्ने वि चउरो पुत्ता समुववण्णा, तत्थ एगो ईसाणचंदनरिंदस्स कणगवईए भज्जाए नामेण महीधरो, अन्नो सुणासीरनामस्स मंतिणो लच्छीए भज्जाए सुबुद्धी नाम नंदणो, अवरो सत्थवाहवइणो सागरदत्तस्स पियाए अभयमईए
१ क्रीतः ।
For Private And Personal