________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमो ललियंगदेवभवो ॥ इंदसामणिभो सुरो होत्था । सो य पुन्वभवसंबंधाओ नेहबंधुरो बंधू इव तं ललियंगं आसासिउं इमं वयणं बवेइ-भो महासत्तसालि ! महिलामेत्तनिमित्तं कि मुज्झसि ?, 'धीरा पाणंते वि एरिसिं अवत्थं न हि पाविरे'। ललियंगो वि आह-बंधु ! कि वुच्चइ-जेण सुदूसहो उ पिआविरहो, पाणंते सुसहो भवे, संसारम्मि सारंगलोयणा एग चित्र णणु सारं, जं विणा शृणं एरिसीओ वि सव्वसंपयाओ असारा गणिज्जति । एयस्स वयणं सोच्चा तस्स दुक्खेण दुहिओ सो वि इंदसामाणिअसुरो दिढधम्मो ओहिनाणेण उवओगं दाऊण इमीए सरूवं नच्चा बवेइ-महाभाग ! मा विसीआहि, अहुणा सत्यो भवमु, मग्गमाणेग मर तुब पागप्पिा लदा अस्थि, सुगम् ।
निन्नामिगा
महीयले धायइखंडस्स पुचविदेहे नंदिगामे नागिलो नाम दरिदो गिहवई अत्थि । नि. विडपावोदयाओ उयरपूरणाय नयरे पेओ इव सया भमंतो किंपि अलहंतो खुहिओ तिसिओ अ सयइ, तारिसो अ उद्देइ, दालिदस्स बुहुक्खा इव तस्स भज्जा दुभग्गसिरोमणी नागसिरी नाम अस्थि, ताणं उवरिमुवरि छ कण्णाओ जायाओ, ताओ पयईए बहुभक्खणसीलाओ कुरुवाओ सवनिंदणिज्जाओ हविसु, कमेण पुणो वि अस्स पत्ती गम्भभरा जाया, 'पाएण हि दलिदाणं इत्थीओ बहुसो गम्भिणीओ जायंन्ति' तया सो चिंतेइ-'कस्स कम्मस्स इमं फलं?, जं अहं मण्सलोगे वि नरगपीलं पावेमि, अणेण जम्मसिद्धेण अचिइच्छगीएण भूरिणा दालिद्ददुक्खेण उवदओ अम्हि, इओ सक्खं दलिद्दमुत्तीहिं इव पुन्चजम्मवेरिणीहि इत्र कन्नगाहिं बहुसो अदिओ, जइ अहुणा मे भज्जा पुणा वि पुत्तिां पसविस्सइ तया एयं कुडुंबगं उज्झित्ता विएसं गच्छिस्सं, एवं चिंतापवण्णस्स तस्स गेहिणी कण्ण सूईपवेससरिसं पुत्तिजम्मं पसवेइ, तेण य तं सुझं। अह सो नागिलो उइढमुहो अहमबलिवदो भारमिव कुईवं उज्झिता विएसं निग्गओ । तया तीए पसवजणियदुक्खे पइप्पवसगपीडा वगम्मि खारखेवो इव तकालं जाया । तो नागसिरी तीए पुत्तीए नाम पि न अकासी, तत्तो लोगेहिं तीए नाम'इमा निन्नामिय' ति उदीरिधीसा नागसिरी सम्मतं न पालेइ, तह वि सा निन्नामिगा वइिढउं लग्गा, 'जओ वज्जाहयरस वि अस्वीणाउसस्स मच्चू न सिआ'। माऊए वि उव्वेगविधाइणी अच्चंतदुभगा सा अन्नघरम्मि दुकम्म कुणंती कालं गमेइ । एगया कम्मि मह-पसंगे धणइट-बालग-हत्येसुं मोयगे पेक्खिऊणं
१ उपद्रुतः पीडितः । २ अदितः पीडितः । ३ 'सूची-सोय । ५ निर्नामिका । ५ महप्रसझे-उत्सवसमये ।
For Private And Personal