________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
vvvvvvvvvvwww
सिरिउसहनाहधरिए सो रायरिसी केरिसो जाओ ?
मिउमद्दवसंपन्ने, गम्भीरो सुसमाहिओ । विहरइ महिं महप्पा, सीलभूएण अप्पणा ॥ १५ ॥
एवं सो मुणिवरो गहणासेवणसिक्खाए गुरुवराण पासंमि रयणत्तयं अब्भसंतो सव्वत्थ समचित्तत्तं भावितो, जिइंदिओ कोहाइअरिगणं जिणंतो, 'अज्झप्पविसोहिजुत्तो सत्थपारगो समिइगुत्तिजुत्तो दूसहपरीसहे अहिसहंतो मेत्ती-पमोय-कारुण्ण-मज्झत्थ भावणादिण्णचित्तो परमपए इव अमंदाणंदरससागरनिमग्गो संजमाराहणसीलो संजाओ, एवं कमेण रायरिसी महप्पा झाणेण तवसा य निम्मलचारित्तं आराहिऊण अंते अणसणेण निआउं सम्मं अइवाहित्ता सग्गसंपयं संपत्तो ।
___ अह सो महाबलनरिंदो सबलाणेगखेअरबुंदेहिं परिवरिओ इंदो इव अखंडसासणो पुढवि पसासेइ । स रमणिज्जरमणीपरिअरिओ पसण्णचित्तो रम्मारामसेणीसु कमलिणीवणखंडेसु रायसो इव कया कीलेइ, अग्गओ पासओ पच्छा नारीगणपरिवेढिओ सो सक्खं मुत्तिमंतो सिंगाररसोइव कया दीसइ, एवं केवलं विसयकीलासत्तचित्तस्स तस्स धम्मबिमुहस्त निष्फलाई दिणाई जति । एगया सा महाराओ अवरमणिमयथं भसरिसागामच्च-सामन्तप्पमुहविसिजगविराइअसहाए उवविट्ठो होत्था । तया रण्गो पहाणमन्तिवरा सयंवुद्धो संभिन्नमई सयमई महामई अ नरिदं पणमित्ता जोगिणो इव महीवइदिण्णेगचित्ता सहामझे नियनियासणम्मि उवविठ्ठा संति । तत्थ सम्मदिट्ठी सयंबुद्धो जो निअसामिभत्तिवच्छलो कल्लाणमित्तो बुद्धिरयणरोहणायलुव्व आसी । जओ--
जोएइ य जो धम्मे, जीवं विविहेण केणइ नएण । संसार-चौरगगयं, सो नणु कल्लाणमित्तो त्ति ॥१६॥
सयंबुद्धिमंतिचिंतणं, महाबलं च पइ उवएसो
सो केवलकामभोगासत्तं नरवई दट्टण विचिंतेइ ---अम्हाणं सामी दुईतइंदिएहिं विसयासत्तो पासमाणेसु अम्हेसु हरिज्जइ, तओ तं उविक्खमाणाणं अम्हाणं घिद्धी ? ? । विसयाणंदमग्गचित्ताणं धम्मकम्मविहीणाणं अम्हाणं सामीणं निरत्यय जम्मं गच्छइ त्ति मे मणो तम्मेइ । जइ अम्हे हि एसो धम्मसम्मुहो न करिज्जइ तया अम्हाणं नम्म
१ अध्यात्मविशोधियुक्तः । २ "चारकगतम्-कारागारस्थितम् । ३ नर्ममंत्रिणाम् ।
For Private And Personal