SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२० सिरिसहनामानि एयम्मि समयम्मि अवयंसीकय-पंको चलंतमोत्तियकुंडलो सों भरहो वारिम्मि सक्खं वरुणदेवो विव लक्खिज्जइ, लीला-विलास-सामज्ज-निवेसणाय विव: इत्थीहिं "अहमहमिगयाए-वारी हि भूवई अहिसिंचिज्जइ, अच्छराहिं पिव जलदेवयाहिं पिक अभियो जलकोलाफ्सत्ताहिं ताहि रमणीहिं सह रमेइ, 'निय-पाडिप्फद्धीणं कमलाणं दसणेण विव हरिणणयणाणं दिट्ठीओ वारीहिं तंबत्तणं पावेइरे, अंगणाणं अंगाओ विगलिएहि घणेहि अंगरागेहि सकद्दमाई जलाई जक्खकदमत्तणं पाविति । एवं भरहनरिंदो विहिप्पयारेहि बहसो जलकीलं कुणेइ। कयाई वि सक्किदो व्व संगीयगं. कारिउ सो पुढवीवई विला समंडवसह उवविसइ, तत्थ वीणावायगोत्तमा मंताणं कारं पिव संगीयकम्माणं. पदम सुस्सरं वेणुं पुरिति, वइणविमा सवणमहेहिं फुडवंजणधाऊहिं सरेहि.एगारह-विहाओ वीणाओ वायंति, 'रंगायरिआ तयतयकवित्तणाणुगयं निच्चाभिण यमायरं नामेणं.. पत्थारसुंदरं तालं धरेइरे, 'मयं मनायगा पणववायगा य पियमित्तो व्व अण्णुरुणं मणय पि अणु अंता नियं नियं वाइत्तं वाएन्ति, हाहा-हूहू-देवगंधयाऽहंकारहारिणो गाथगा सरगीत ममोरमे नवनवजाइसगे : गायंति, लास-तंडक्पंडिआओ नटिआयो विचितेहिं अंगहा. रेहि करणेहि पि सन्वेसिं विम्हयं कुणंतीमो तारं नच्चेहरे, भरहनरिंदो पेक्खणिजाई एयाई ति अविग्ध पेक्खेइ, 'जहिं तहिं पसत्ताणं पहूणं को हि बाहगो' १, एवं भरहेंसरो कामभोगे भुंजमाणो सामिमोक्खदिणाओ पंच पुव्वलक्खाई अइवाहेई । भरहस्सः रयणापंसगिहम्मि केवलनाणुणवत्ती अण्णया विहियसिणाणो कयबलिकम्मो "देवदूसंऽमुयलुहियसरीरो पुष्पमालागंठि. अकुंतलो गोसीसचंदणकयसव्वंगविलेवगो सव्वंगीणनिहियाणग्यदिव्वरयणभूसणो वरजुबईगणपरिवरिओ पडिहारीए दंसिजमाणपहो सो भरहो अंडरगेहभेतरुम्मिः यणायसमिहं गच्छेइ, अइनिम्मले आगासफलिहुवमे तत्य दप्पणे पडिविविभं जापमाणं सञ्च ख्वं दीसई, तत्थ य अप्पणो देहं पेक्खमाणस्स भरहेसरस्स एगयमाए अंगुलीए अंगुलि १ अवतंसीकृतपङ्कजः-कर्णाभूषणीकृतपाजः । २ साम्राज्यम् । ३ अहमहमिकया । १ मिजप्रतिस्पदिनाम् । ५ ताम्रत्वम्-रक्तत्वम् । ६ वैणविकाः-वीणावादकाः । ७ स्वरैः । ८ रजाचार्याः-सूत्रधाराः, तत्तत्कवित्वाऽनुगतम् । ९ मृदावादकाः। १० वादित्रम्-वाद्यम् । ११ देवदूष्यांशुक । १२ रत्मादर्शहम् । १३ अंगुलीयकम्-मुद्रिका। For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy