SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir छटो उद्देसो इओ य सामिणो सीसो नियनामं पिव इक्कारसंगाणं भणिरो समणगुणेहि सहिओ निसग्गओ सुउमालो भरहपुत्तो मरीई जूहवइणा कलहो विव सामिणा सह विहरमाणो अण्णया गिम्हमज्झण्हसमए भीसण-रवि-किरणुक्करहिं सुवण्णयारेहिं पिव अभिओ झामिएमु मग्गपंससु, अदंसणिज्जाहिं वण्हिजालाहिं पिव सव्वओ उण्डाहिं महावायरासीर्हि खिलीभूएसुं मग्गेमुं आपाय-मत्थय-उन्भूय-'सेय-धाराभरिए अग्गितत्तईसि-अल्लिंधणसरिसे नियदेहे, जलसंसित्त-मुक्क-चम्मगंधव्व पस्से य-किलिण्ण-वत्थ -देह-मलगंधे य दृसहे निग्गए, पाएसुं डज्झभाणो तिण्हाए अक्कतो अवतवियपहम्मि नउलो विव पीडं सहमाणो मणसा एवं चिंतेइमरीइणो वेसपरिवट्टणं । केवलदसण-नाण-रवि-मयंक-मेरु-गिरि-सरिसस्स जगगुरुणो रिसहसामिणो ताव अहं पोत्तो म्हि अखंड छक्खंड-महीमंडल-महिंदस्स विवेगनिहिणो भरहेस. रस्स पुत्तो म्हि, चउव्विहसंघस्स समक्खं पहुणो य अंतियम्मि पंचमहन्वय-उच्चारपुव्वयं पवज्जं गिहित्या, एवं समाणे इमाओ थाणाओ लज्जाए अवरुद्धस्स मज्झ समरंगणाओ वीरस्सेव गेहे गंतुं न जुज्जइ, महागिरि पिव दुव्वहं समरगुणभारं मुहुत्तंपि वोढं संपयं न सक्को म्हि, अओ इओ गिहगमणे कुलमालिण्णं इओ य वयं दुक्कर, ता इओ नई इओ संबलो हा ! संकडम्मि पडिओ म्हि । अदुवा आ जाणियं, इह विसमे वि संजममग्गे पव्वए दंडगपहो विव अयं खलु सुसमो मग्गो सिया-एए समणा हि मण-वयण-कायदंडेहितो विरया, अहं तु तेहिं विजिओ म्हि त्ति तिदंडिओ भविस्सामि । अमुणो साहवो सिर-केसढुंचणि-दिय-निग्गई हिं मुंडा हवन्ति, अहं पुणो खुरमुंड-सिहाधरो होहिस्सं । एए साहुणो थूल-सुहुम-पाणिवहाईहितो विरया संति, मम उ थूलपाणाइवायाइविरई हवेउ । एए हि अकिंचणा, मम सुवण्णमुद्दाई किंचण अत्थु, इमे उवाणहारहिया, अहं तु उवाणहाओ परिहिस्सामि । एए अट्ठारससीलंग-सहस्सेण अइसुगंधिणो, अहं तु सीलेण दुग्गंधो तेण चंदणाइयं गिहिस्सं । १ ज्वलितेषु । २ स्वेद । ३ अग्नितप्त-ईषदान्धनसदृशे । ५ अवतप्तपथे । ५ पौत्रोऽस्मि । ६ शार्दूलो-व्याघ्रः । ७ उपानद्रहिताः । २४ For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy