SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उभण्ह सेण्णाणं सज्जीभवण । सोमजसो तूलाई एवणो इव सेण्णाई दिसोदिसिं खेत्तं सक्को, तस्स य वएण कणिहो विक्कमेण उ गरिहो महारहो सीहरहो पुत्तो सत्तुसेण्णदवानलो अस्थि, किंच बाहुबलिणो अवरेसु य पुत्त-पोत्ताईसु इक्किको अक्खोहिणीमल्लो कयंतस्स वि भयसंपाडणपक्कलो अस्थि । तस्स य सामन्ताइणो सामिभत्तीए बलेण य जइ तुलिज्जति तया ते वि तेहिं सद्धिं डिमाणस्थिआ इव समाणभत्ति-बलवंता संति । अण्णसइण्णम्मि जह महाबलो एगो अग्गणी जारिसो होइ तस्स सइण्णम्मि सवे वि महोयंसिणो सुहडा तारिसा संति । सो महावाहू बाहुबली ताव दूरे अत्थु, जुद्धम्मि एयस्स एगा वि सेण्णरयणा वज्जव्य दुब्भेयणिज्जा । तो पुन्वदिसिपवणा पाउसभवजलहर पिव तुम्हे वि संगामाय गच्छंतं सुसेणसेणावई अणुगच्छेह' । नियपहुणो मुहोवमगिराए अंतोभरिया विव ते पुलए ण समंतओ फारीभवंतदेहा जाया । भरहनरिदेण विसज्जिया ते जयसिरीणं पिव पइवीराणं सयं वरणं कुणमाणा स-गेहं गच्छेइरे । उभण्हं सेण्णाण संगाम8 सज्जीभवणं तइया दुण्ह' भरह-बाहुबलीणं पसाय-जल-जलहीणं तरिउ इच्छमाणा वीरवरा रणकम्मम्मि सज्जेइरे । अह ते किवाण-चाव-सरहि-गया-पमुहाई नियाई नियाई सत्थाई देवे विव अञ्चिति । ऊसाहेण नच्चमाणचित्तस्स तालं पूरिउ पिव ते महासुहडा सत्थाणं पुरओ तुरियाई वाएइरे । निम्मलनिय-जसेहिं पिच महाभडा सुरहीहिं नवचंदणुव्वदृणेहिं अप्षणो देहं मेज्जेइरे । णडालेसुं आबद्धकिण्हपड-वीरपट्ट-सोहाविडंबगे गडालालंकारें मिगमएण सुहडा विरयंति । उभय सेण्णे वि सत्थाणं जागरणं कुणमाणाणं सत्थसंबंधिसङ्गामकहाओ य समायरंताणं वीराणं निदा भीया इव न समागया, पभाए जुद्धाभिकंखीणं उभयसेण्णवीराणं तिआमा सययामा विव कहंचि वि सा गया । अह आइच्चो उसहपुत्ताणं रणकीला-कोउहल्लं पेक्खिउं पिच उदयायलसिहरं आरोहेइ, तइआ उभेमुं सेण्णेसु मंदरायल-संखुब्भमाण-जलहिजलाणं पिव पलयकालसंजाय-पुक्खलावट्टय-जलहराणं इव दंभोलितालिज्जमाणगिरीणं पिव रणतुरियाणं महंतो निणाओ होइ, तया पसप्पंतेण तेण रणाऽऽओज्जनिणाएण तम्मि समए उक्कण्णताला दिसिगया तसिति, जलजंतुणो भयभंतचित्ता १ वयसा । २ अक्षौहिणी-महती सेना । ३ प्रतिविम्बस्थिता ईव । ४ -प्रावृड्भवजलधरम् । ५ माजयन्ति । ६ ललाटालङ्कारान् । ७ मृगमदेन-कस्तूर्या । ८ त्रियामा-रात्रिः । ९ कुतूहलम् । १० दम्भोलि:वज्रः । ११ आतोय-वाद्यम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy