SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६० सिरिअलहनास्पि 1 मणपि न उविक्खिरे । जं सयलभरहविजयवंतस्स पहुणो इह अविजओ तं किल समुद्द उत्तिणस्स गोप्पयम्मि निमज्जणसरिसं । किंच इमं कत्थ वि सुयं कत्थवि दिट्ठं वा, जं पुढवीए चक्कवट्टिणो विपडिफद्धी राया रज्जं भुंजेइ ? | देव ! तत्थ अविणीयम्मि भाउसंबंधमेत्तजाओ जो नेहो तं एयं सामिणो एगहत्थेण तालिया - वायणमिव । 'वेसाजणे विवनेहरहिए बाहुबलिम्मि विसामी नेहालू अस्थि' एवं वयंते अम्हे जइ देवो निसेहर, निसेहे, किंतु 'सव्वे सत्तणो विजिणिऊण अंतो पविसिस्सामि' त्ति निच्चएण अज्जावि बाहिरं संठियं चक्कं देवो कह निसेहि हिइ । भाउणो मिसेण एसो सत्तू नहि उवेक्खिउं जुज्जइ, अमुं अत्थं अत्ररे वि मंतिणो पहू पुच्छउ । सुसेण सेणावइणो वयणसवणानंतरं भरहनरिंदेण सम्मुहावलोयणेण पुढो सुरगुरुस रिसो सवग्गणी एवं वएइ - सेणाइवणा जुत्तं वृत्तं, अण्णो कोइ बोक्को ?, विक्कमपयास भीरवो हि सामितेयं उविक्खिति, नियपहावबुड्ढीए पहुणा आइट्ठा निओगिणो पाएणं नियलाहद्वं उत्तरं रएइरे वसणं वा वड्ढावेइरे । अयं तु सेणावि देवतेस पणो पावगस्सेव केवलं वुड्डियवे सिया । सामि ! चक्करयण मित्र एसो वि सेणाविई व पि सत्तुसेसं अजिणिऊण न तूसेइ । तम्हा अलं विलंवेण, तुम्हाणं आणए अज्जच्चिय दंड हत्थेहिं पयाणभंभा पडिपक्खो विव ताडिज्जउ | सुघोसाघंटानाएण देवा वित्र पसर्पतेण संभानिणारण सवाहण - परिच्छदा सेण्णा मिलंतु, तेयाभिवुइढी उत्तरदिसाभिमुहं इच्चो इव तक्खसिलानयरिं पइ देवो पयाणं च विहेउ, सयं पि गंतूण सामी नियभाउणो सुबंधुत्तणं पेक्खउ, सुवेगद्र्यमुहसंदेसं सच्चं असच्चं वा जाउ, तओ भरसरो सववयणं तहत्ति पडिवज्जेइ, 'विउसा हि अवरस्सावि जुत्तं वयण मण्णेइरे' । तओ सुहृदिवसे कय-पयाण - मंगलो सो भरहनरिंदो उण्णय गिरिं पित्र नागं आरोहे | अण्णनरिंदिक्क सेणासरिसेहिं हयगयरहारूढेहिं सहस्ससो पत्ती िपयातुरियाई वाइज्जन्ति । अह पयाण - तुरियनिणाएहिं, समतालनिग्धोसेहिं संगीयकारिणो for सवसेण्णा मिलेइरे । नरिंद-मंतिसामंत - सेणावईहिं परिवारिओ अग-मुत्ति - धरो इव भरनरिंदो नयरीए बार्हि निज्जाइ । भरनरिंदस्स संगामकरण पयाणं अह भर सरस्स जक्खसहस्सेणाहिट्ठियं चक्करयणं सेणावई विव पुरस्सरं हवइ, सत्तूर्णं गुत्तरा इव रणो सेणुत्थिय पयाणसूयगा पंसुपूरा आसु दूरं पसप्पंति, तइया पयलिय लक्खसंख-गयवरेहिं उप्पत्तिभूमीओ गयरहिया इव लक्खिज्जंति । तस्स १ प्रतिस्पर्द्धा । २ सचिवाग्रणी । ३ सैन्याः - सैनिकाः । ४ गजोत्पत्तिभूमयः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy