SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५८ सिरिउ सहनाहचरिए धरिओ । वग्यो एगं हरिणं पिव एवं भूमिखंडं घेतून संतुट्ठो अयं बाहुबली मुहा अम्हे हिं तज्जऊण खलीकओ । अणेगन रिंद सेवाहिं भरहनिवस्स किं अपुण्णं ?, जं वाहणाय केसरिसीहो इव सेवाकरणढं अयं आहविओ । सुवेग अस्स विणीआए आगमणं - सामिहियचिंतगागं मंतीणं घिरत्थु, अम्हाणं पि इह धरत्थु तर्हि प जेहिं एत्थ कम्मम्मि सामी उवेविखओ, 'एगेण सुवेगेण गंतूण पहुणो विगहो कारिओ' ति लोगो भणिस्सर, गुणदूसणं दूयत्तणं घिरत्थु एवं निच्चं चिंतमाणो कइवयदिणेहिं नयनिवृणो सुवेगो विणीयानयरिं पावेइ, दुवारपालेण सभाए णीओ पणामरइयं नली सो निसीएइ, तओ चक्कवही सायरं पुच्छेइ - सुवेग ! हुण बाहुबलि किं नाम कुसल ?, जं तुं वेगेण आगओ सि, तओ अहं खुहिओ म्ह, अदुवा तेण तुं पलत्थो तओ तुरियं आगओ, बलवंतस्स तस्स मज्झ भाउणो इमा वीरवती जुत्ता सिया । तया सुवेगो पि एवं वएइ - देव ! तुम्ह वित्र अउल्लपरक्कमस्य तास अकुसले काउं देवो त्रिन पक्कलो । तुम्ह लहुभायत्ति पुत्रं विया - रिऊण अच्चतहियकंखिणा मए विणयपुच्वयं सामिसेबद्धं स वृत्तो, तयणंतरं च तिब्वोसढेणेव परिणामुवारिणा अवच्चत्रयणीपण वयणेण उत्तो सो न सामेण नावि य कक्कसेण वयण देवसेवं मण्णइ 'संनिवाइए वियारे भेसयं किं नाम कुज्जा' ?, सो माणसारो बाहुबली तेलोक्कं पि तिणतुल्लं मण्णेइ, सिंहो इव कंचन पडिमल्लं न जाणेइ । तुव इमम्मि सुसेण सेणावइम्मि सेण्णम्मि य वण्णिए 'किं एयं' ति दुग्गंधाओ त्रिन सो भंजे, पहुस्स भरहछक्खंडविजए वण्णिए सो अणाकण्णियं कुणंतो नियदंडे पेक्खे, तायदिष्णभागसंतुस्स मज्झ उविक्खाए भरहो भरहखित्तछखंड गिforत्थ ति सो आह, अलाहि तस्स सेवाए, उदाहो सो निभयो दोहण वग्धं पत्र अहुणा रणाय देवं आहवेइ, तुम्ह बंधू एरिसो ओयंसी माणी महाबाहू अस्थि, raisert अज्झो अण्णविकर्म न सहेइ, इंदस्स सामाणियदेवा इव तस्स सभाए पर्यडभुयपरकमा सामंतरायाणो वि एयस्स सरिसा एव, तस्स रायकुमारा वि उच्चएहिं रायतेयाहिमाणिणो रणकंड्यणजुत्तबाहुदंडा तओ दसगुणा चिय संति, अस्स माणिणो मंतिणो वि तस्स मंतं अणुमण्णेइरे, जओ जारिसो सामी air ae परिवारो वि तारिस हव । तस्स अणुरागिणो पउरजणा वि पंइन्चयाओ इत्थीओ अवरपणो इव अण्णं पत्थिवं नहि जाणंति, न य सहेइरे । १ पर्यस्त - निष्कासितः । २ उताहो - वितर्कार्थि ३ पतिव्रताः । व For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy