SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५० सिरिउसहनाहचरिए चित्तय-वग्ध सिंघेहि सेरहेहिपि जमरायस्स संगोत्तेहिं पिव कूरसावएहिं निरंतरं खड्या, जुझंताऽहिनउलयम्मीअभीसणा, रिच्छकेस-धरण-तल्लिछ-बाल-चिलाइया, परुप्परं महिससंगाम-भंजिज्जमाणजिण्णतरू लाहलुत्थावियमहुमक्खियागणेहिं असंचारा, अभंलिहतरुगणतिरोहियदिवागरा । एरिसिं भयंकरं तं महाडवि महावेगवंतरहो सुवेगो पुण्णवंतो कटु दिव सलीलं उल्लंघेइ । कमेण सो-'मग्गंतर-तरु-वीसमिराऽणग्य विहसणधारीहिं सत्थ-पहियवहूजणेहिं संलक्खिज्जमाण-सुरज्ज, गोउलम्मि गोउलम्मि रुक्खतलसमासीण-पहरिसिर-गोवदारगेहिं गिज्जमाणुसहचरियं, भदसालवणाओ आहरिऊण आरोविएहिं फलसोहिरवहलबहुतरूवरेहिं अलंकियाहिलग्गाम, पट्टणम्मि पट्टणम्मि गामम्मि गामम्मि घरम्मि घरम्मि य दाणसीलसेटिजणेहिं सोहिज्जमाण-मग्गणजणं, भरहनरिंदाओ तसिएहिं पित्र उत्तरभरहइढाओ समागएहि अक्खीणसामिद्धी हि मिलिच्छेहिं पारण अझासियगामं, छक्खंडभरहखेत्तेहितो खंडंतरं पिव संठियं भरहाणाऽणभिष्णुं, बहलीदेसं समासाएइ । मग्गम्मि बाहुबलिनरिंदै विणा रायंतरं अजाणं तेहि जणवयवासिमुहीहिं जणेहिं सह अणेगसो आलावं कुणतो, सुगंदानंदणाणुण्णाए वणेयर-गिरियर-दुम्मय-हिंसगपाणिणो वि अहिंसगभावं समावण्णे पासतो, पयाणं अणुरागयणेण महासमिद्धीहिं च सिरिबाहबलिरायस्स रज्जनीइं अच्चम्भुयं मण्णमाणो, भरहनरिंद-कणीयसबंधुणो उकिटगुणसवगाओ वीसरियभरहसंदेसं मुहं अणुसुमरंतो सो सुवेगो तक्खसिलापुरि पावेइ । दृअस्स तक्खसिलापुरीए पवेसो, बाहुबलिणा सह संभासणं पुरीपरिसरनिवासिलोगेहिं किंचिलोयणपाएण खणं को वि पहिओ अस्थि इअ बुद्धीए पेक्खिज्जमाणो, लीलोज्जाणेसुं एगत्थमिलियाणं धणुहब्भासं कुणंताणं मुहडाणं भुयप्फालणेहिं तसंत-रह-तुरंगमो, इओ तओ पउरजणरिद्धिपेक्खणतल्लिच्छ-सारहिणा अणिसिद्धत्तणेण उप्पहगामिखलंतरहो, बाहिरुज्जाणतरुसुं समत्थ-दीवचक्कवट्टीणं एगहि मिलियाई गयरयणाई पिव बद्धे वरगए पासंतो, जोइसियविमाणाई चइऊण इव समागएहि वरतुरंगमेहिं बंधुराओ आससालाओ पेच्छमाणो, भरहाऽणुय-एस्सरिय-अच्छरिज्जाऽवलोयणजाय-सिरोवेयणाए इव सिरं धुणंतो स दओ तं पुरि पविसेइ । अहमिंददेवे विवि सच्छंदसीले हट्टसेणीसुं उवविढे सिरिमंतवणि १ शरभैः अष्टापदैः । २ सगोत्रैः एकगोत्रीयैः । ३ श्वापदैः हिंसकैः । ४ खचिता-व्याप्ता । ५ चिला. इयो-किरातिका-भीलड़ी । ६ लाहलो नाहलो म्लेच्छ जातिविशेषः । ७ अध्यासितो-निवेशितः । ८ अनभिज्ञम् । ९ समासादयति । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy