________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इक्कारसमो वज्जणाभचक्कवट्टिभवो
देवलोगाओ चविऊण जीवाणंदाइणो छ वज्जणाहप्पमुहा जाया-वजसेणो तित्थयरी वज्जणाहो अ चक्कवट्टी जाओ, वज्जणाहाईणं पव्वज्जा, वज्जणाहस्स वीसठाणगेहिं तित्थयरनागकम्मनिकायणं, वज्जणाहाईणं सव्वट्ठसिद्धविमाणम्मि समुप्पाओ । इक्कारसमो वज्जणाहचक्कवटिभवो दुवालसमो य देवभवो समत्तो । ३२-३७ ।
बीयउद्देसोकुलगराणं उत्पत्ती-सेट्ठिचंदणदासस्स पुत्तो सागरचंदो, सागरचंदरस उज्जाणे गमणं भयाओ च पियदंसणाए रक्खणं, चंदणदासस्स पुत्तस्स पुरओ उवएसो, सागर. चंदस्स पियदंसणाए सह विवाहो, असोगदत्तस्स एगंते पियदंसणाए मिलणं, सागरचंदेण सह असोगदत्तस्स संवाओं, सागरचंदाइणो मरणं पाविऊणं जुगलियत्तणे समुप्पण्णा । ३७-४२ ।
कालचक्कसरूवं, विमलवाहणाइणो सत्त कुलगरा, सत्तमो कुलगरो नाभी मरुदेवा य भज्जा, मरुदेवीए चउद्दससुमिणदंसणं, मरुदेवाए पुरओ नाहिकुलगरस्स इंदाणं च सुमिणफलकहणं, गब्भप्पहावो उसहजम्मो य । ४३-४८ ।
दिसिकुमारीकयजिणजम्ममहूसवो ४८-५० ।
सोहम्माहिवइणो जिणजम्मणघराओ जिणं घेत्तूण मेरुम्मि गमणं, ईसाणकप्पाइइंदाणं मेरुसिहरे समागमणं, अच्चुयकप्पाइ-इंदकयाभिसेगमहसवो, सोहम्मकप्पिंदकयाभिसेगमहूसवो, सक्ककयजिणिदथुई । ५१-५८ ।
नंदीसरदीवे इंदाइकय-अट्टाहियामहूसवो, इंदकयमहसवो समत्तो । ५९-६०।
"उसह' त्ति नामकरणं वंसठवणं च, जिणजोव्वणकाले देहसोहा देहलक्खणाई च । ६०-६३।
पहुणो देवकयसंगीयपेक्खणं, सक्ककयविवाहपत्थावो, आभियोगियदेवकयमंडववण्णणं अच्छराहिं सुमंगलासुणंदाणं पउणीकरणं, सामिणो विवाहमंडवे आगमणं, देवीहिं कयविवाहउवयारो, पहुणो विवाहमहूसवो । ६३-६९।
भरहाइपुत्ताणं उप्पत्ती, सुरवइकयजिणरज्जाभिसेगो, विणीयानयरीनिम्माणं, जिणस्स रज्जं. गसंगहो, अग्गिणो उप्पत्तो, जगवइणो सिप्पकलाइपयंसणं, रज्जाववत्था य । ६९-७३ ।
उसहप्पहुणो वसंतूसवनिरिक्खणं, उसहप्पहुणो वेरग्गं । बीओ उद्देसो समत्तो ।७३-७६ तइओ उद्देशो
उसहपहुणो भरहस्स रज्जदाणं, संवच्छरियदाणं, दिक्खामहूसवो, कच्छ- महाकच्छपमुहाणं दिक्खा, उसहपहुणो अण्णमुणीणं च आहारस्स असंपत्ती, कच्छमहाकच्छाईणं आहा
For Private And Personal