________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
arraft सामिद्धीओ |
१४१
नयरिं दुबालसवरिपर्ज्जतं 'सुंक- कर-दंड-कुदंड - रहियं अभडपवेसं निच्चपमोयं कुणेह । ओ तक्खणं चि ते अहिगारिपुरिसा तह कुणेइरे, 'जओ कज्जसिद्धी चकर हिस्स आणा पंचदसं रयणं भवइ' । अह पत्थिवो ताओ रयणसीहासणाओ उट्ठेइ, तयणु तस्स डिबाई व अण्णे व नरिंदाइणो सहेव हि उइरे । भरहेसरो नियागमणमग्गेण गिरिणो व सिणाणपीठाओ उत्तरेइ, तह अण्णे वि नरिंदा उत्तरेइरे । तओ महोसाहो मी या विसज्यं वरहत्थि आरोहिऊण नियपासायं गच्छेइ, तत्थ सिणाणघरंमि गंतूण निम्मलेहिं जलेहिं सिणाणं काऊण धरणीधवो अट्टमभत्तस्स अंते पारणं करेइ, एवं दुवालसरिसियाभिसेयमहूसवे समत्ते सिणाओ कयबलिकम्मो कयपायच्छित्तकोउयमंगलो भरहनरिंदो बाहिरसहाए गंतूण ते सोलससहस्साई अप्परक्खदेवे कारण विसज्जेइ, तओ य पासायवरारूढो पंचिंदियविसहमुहं भुंजमाणो Horas विमाथिको इव चिट्ठे
चक्क हिस्स सामिग्रीओ
तस्स चक्कवट्टिणो आउहसालाए चक्कं छत्तं असी दंडो य एयाई एगिंदियाई चउरो रयणाई संजायते, रोहणायले माणिक्काई पिव तस्स सिरिमंतस्स सिरिगेहमि कागिणी - चम्म- मणिरयणाई नवनिहिणो य हवंति, नियनयरीए सेणावई गिवई पुरोहिओ वड्ढई वि चत्तारि नर - रयणाई सजाएइरे, गयाऽऽसरयणाई वेयड्ढगिरिमूलंमि हवंति, इत्थिरयणं तु उत्तर विज्जाहरसेढीए समुप्पण्णं । नयणानंददाइणीए मुत्तीए मयं कुव्व दूसरेण य पयावेण भाणुमंतो त्रिव भरहो सोहेइ, सो पुंरुवत्तणं गओ समुद्दो इव गंभीरो, पुणो मणूस सामित्तणं पत्तो वेसमणो विव, गंगासिंधुपमुहचउदसमहानईहिं जंबुद्दीनो विव चउदसमहारयणेहिं सो विराएर, विहरमाणस्स उसहपहुणो पायाणं हिंडंमि जह सुवण्णकमलाणि हवंति तह भरहनरिंदस्स नव वि निहिणो पायद्विथिइणो वहेरेरे, अणमुल्लकिणिय- अप्परवखगेहिं इव सया पासत्थियसोलसदेव सहस्सेहिं परिवरिओ हव, रिंकणा पत्र नवणं बत्तीससहस्सेहिं अच्चतमत्तिभरेहिं सो निरंतरं उवासिज्जइ, नाडगाणं बत्तीससहस्सेहिं पित्र जणवयजायवरकण्णाणं बत्तीस - सहस्सेहिं सह सो पुढatarat अभिरमेइ, सो पिच्छीए अवीयभूवो तिसहिसाहियतिसयवासरेहिं वरिमुव्व तावंतसूवगारेहिं विमाइ, पुढवीयलंमि अट्ठारस - सेढि - पसेढीहिं हारधम्मं विहिं नाहिनंदणी विव पयट्टावे, रह-गय-हयाणं चउरासी इलक्खेर्हि गाम - पाइकाणं च छण्णव इकोडीहिं सो विराएइ, बत्तीसजणवयसहस्साण महीसरो, बावरि १ शुल्कम् - जकात । २ वार्षिका।
For Private And Personal