SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहस्स दिसिजत्ता। १३१ लीलाए गयंदो इव वच्चमाणो भूवई चुल्ल हिमवंतगिरिणो दाहिणिलं नियंबभागं पावेइ, नरिंदो भुज-तगर-देवदारु-वणाउलंमि तंमि ठाणंमि महिंदो पंडगवणंमि विव सिबिरं निहेइ. तत्थ य उसहनंदणो चुल्लहिमवंतगिरिकुमारं उदिसिऊण अट्ठमं तवं कुणेइ, 'कज्जसिद्धीए तवो हि पढमं हवइ मंगलं, तओ य अद्वमभत्तं ते पच्चूसकाले आइच्चो इव महातेयंसी नरिंदो रहारूढो सिबिर-समुदाओ निगच्छेइ, महीवईणं पढमो सो वेगेण गंतूण हिमवंतगिरि रहग्गभागेण तिक्खुत्तो ताडेइ, अह वेइसाह-वाणस्थिओ भूनाहो हिमवंतगिरिकुमारस्सोवरि नियनामंकियं सरं विसज्जेइ। हिमवंतगिरिकुमारदेवविजओ, उसहकुडम्मि नामलिहणं ___ सो बाणो विहंगुब्ब गयणेण बावत्तरि जोयणाई गंतूण हिमवंतगिरिकुमारस्स पुरओ पडेइ । सो देवो गओ अंकुसं पिव तं सरं पेक्खिऊण तक्कालं कोवेण लोहियाइयलोयणो जाओ, स करेण तं सरं घेत्तूणं तत्थ य नामक्खराई दणं पण्णगदंसणाओ दीवो विव समं पावेइ, तओ स पहाणपुरिसेणव्व रण्णो तेण इसुणा सह उवायणाई गहिऊण भरहनरवई अभिगच्छेइ । अह सो अंतरिक्ख ट्रिओ जय जयत्ति वोत्तणं पढम भरहनरिंदस्स तं कंडं 'कंडगारो इव समप्पेइ, तओ सो कप्यतरुपुष्फमालं गोसीसचंदणं सब्बोसहीओ तह य सबओ सारं पोम्मदहजलं च भरहरायस्स देइ, पुणो सो पाहुडमिसेण दंडंमि कडगे बाहुरक्खे देवदूसवसणाई च पयच्छेइ, तओ हे सामि ! उत्तरदिसापज्जते तुम्ह भिच्चो विव अहं चिहिस्सं ति बोत्तूण विरमंतो सो रण्णा सक्कारिऊणं विसज्जिओ नियवाणं गच्छेइ । भरहनरिंदो तस्स गिरिणो सिहरं पिव सत्तूणं मणोरहं पिव रहं पच्छा वालेइ, तओ उसहसामिनंदणो उसहकूडगिरि गंतूण रहसीसेण तिक्खुत्तो तं गिरिं गयंदो दंतेणेव पहरेइ, तत्थ पुढवीवई रहं ठविऊणं हत्थेण कागिणीरयणं गिण्हेइ, तस्स गिरिस्स पुवकेंडगम्मि कागिणीरयणेण 'इमीए ओसप्पिणीए तइयार-पज्जतंमि अहं भरहो चक्कवट्टी अम्हि' त्ति वण्णे लिहेइ, तओ निअट्टिऊण सयायारो सो नियं खंधावारं आगच्छेइ, अट्ठमतवस्स य पारणं कुणेइ, तो नरीसरो चुल्लहिमवंतगिरिकुमारदेवस्स चक्कवट्टिसंपयाणुरूवं अट्ठाहियामहूसवं कुणेइ । गंगासिंधुमहानईणं अंतरालमहीयले अमायंतेहिं पिव गयणं मि 'उप्पवमाणेहिं तुरंगमेहिं, सइण्णभारपरिकिलंताऽवणिं सिंचिउकामेहि पिव मयजलपवाहं झरंतेहिं गंधसिंधुरेहि, उद्दामनेमिरेहाहिं पुढवि सीमंतेहिं अलंकियमिव १ वैशाखम्=संग्रामकाले संस्थानविशेषः । २ लोहितायितः=रक्तलोचनः । ३ सर्पदर्शनाद् दीपो निर्वा णमेति-इति लोकमान्यता। ४ काण्डकार इव । ५ कटक-गिरिमध्यभागः। ६ उत्प्लवमानैः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy