SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहस्स दिसिजत्ताए निग्गमणं । चर्मरयणं छत्तरयणं च निज्जाइ, अंधयार-विद्धंसणक्खमाइं पहाहिं सूर-ससिणो इव दुण्णि मणि-कागिणीरयणाई भूवइणा सह पचलेइरे,सुरासुरवरेसत्थाणं सारपुग्गलेहि निम्मियं पिव भासुरं खग्गैरयणं नरिंदेण सह जायइ । तओ चमूचक्केण परिवरिओ चक्कधरो भरहेसरो पडीहाराणुगो इव चक्काणुगो पहंमि गच्छेइ । तया जोइसिएहिं व अणुकूलेण पवणेण अणुकूलेहि सउणेहिं पि तस्स सव्वओ दिसिविजओ सइओ। करिसगो हलेण पुढविं व सेण्णस्स पुरओ वच्नंतो सुणणाणी दंडरयणेण विसमं मग्गं समीकुणेइ, सेणुब्भवरय-कय-दुदिणं अंबरं रह-गय-पडागाहि बलागाहि पिव सोहेइ, अपासिज्जमाणपज्जता चक्कबहिणो सा सेणा सव्वत्थ वि अखलंतगई बीया गंगेव लक्खिज्जइ। दिसाविजयमहूसवकम्मर्ट संदणा चिक्कारसद्दे हिं, तुरंगमा हेसिएहिं, गया गज्जिएहिं अण्णुण्णं तुवरिति इव । सेणुक्खयधुलीए वि 'साईणं कुंता रयच्छाइयभाणुकिरणे हसंता इव पयासंति, भत्तिमंतेहिं आवद्धमउडनरवईहिं परिवरिओ रायकुंजरो गच्छंतो भरहनरीसरो सामाणियदेवेहिं इंदोव्व विराएइ । तं च चक्कं जोयणपज्जते गंतूण अवचिट्टइ, तओ य तप्पयाणाणुमाणाओ जोयणमाणं समुप्पणं । तओ जोयणपमाणपयाणेण वच्चंतो भरहनरिं कइवयदिणेहि बंगाए दाहिणकूलं पावेइ, तत्थ भरहनिवो निरंतर-विविह-निय-सेण्णनिवासेहिं गंगायड-विउलभूमि संकडीकुणंतो वीसामं विहेइ । तया मंदाइणीनईए तडमेइणी झरंतगय-मयजलेहि पाउसकालु व्य पंकिला होइ, गंगानईए निम्मलप्पवाहे करिवरा वारिहिम्मि वारिधरुव्व सेच्छाए वारीइं गिण्हे इरे, मुहं मुहं अइवेगेण उप्पवमाणा तुरंगमा तरंगभमदाइणो तत्थ सिणायंति, परिस्समाओ अभंतरसंपविट्ठ-गयाऽऽस-महिस-वसहेहिं वीमुं सा सरिया जायनूयण-मगरा इव कीरइ, तडस्थिअनरिंदं सिग्यं अणुकूलं होउं इच्छंतीच गंगा तरंगसंजायसीयरेहिं सेणाए परिस्सम हरेइ, महीभुयस्स तीए महईए सेणाए सेविज्जमाणा गंगा वि अरीणं जसो इब सज्जो किसी होइ, भागीरहीतीरुप्पण्ण-देवदारुरुक्खा तस्स सेण्णगयरायाणं जत्तेणं विणा 'आणालथंभयं जंति, तक्खणे हत्थारोहा हत्थीणं कए आसत्थ-सल्लगी-कण्णिआरु-उंबरपल्लवे परसूहि छिदंति, सेणीभूया सहस्ससो निबद्धा वाइणो उण्णयकण्णपल्लवेहिं तोरणाई कुणमाणा इव चिरायंति, आसपालगा रंधणं व आसाणं पुरओ जवेण 'मउढ-मुग्ग-चणग-जवप्पमुहाणि णिहिति, विणीयानयरीए इव तत्थ सिबिरंमि तया चच्चराई तिगाई च हट्टा च पंतीओ हवंति, चारुपडविणिम्मिय-गृढ-मह-शुल १ श्रेष्ठशस्त्राणाम् । २ अम्बरम्-गगनम् । ३ सादिनां-अव्ववाराणाम्। ४ मन्दाकिनीनद्याः-गंगानद्याः। ५ परिश्रमात् । ६ आनालस्तम्भताम् । ७ अश्वत्थ-सल्लकी-कर्णिकारो-दुम्बरपल्लवान् । ८ मकुष्टः-मठ । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy