________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इंदक थुई ।
जगणrst arrerate पयाहिणं कुणेइ 'नमो तित्थस्स' त्ति वोत्तूण जग मोहंधयारविच्छेदत्थं सूरो पुव्वायलमिव पुव्वमुहो पहू सिंघासणं आरोहेइ, तक्खणंमि अण्णासु वि ती दिसासुं वंतर देवा रयणसोहासणत्थाई तिष्णि भगवंतपडिबिंबाई करिंति, ते देवा पहुस्स अंगुस्सावि सरिसरूवं निम्मिउं न समत्था, पुणो ताणि पडिबिंबाई सामिपहावओ पहुरुवसरिच्छाई जायंते । तया पहुणो सिरपच्छाभागे पगासमइयं भामंडलं पयडीहोइ, जस्स पुरओ सूरमंडलं खज्जोयवालो इव सिया । गयणे
देहं चउरो विदिसाओ भिसं मुहरंतो मेहुव्व गहीरो दुदुही नएइ । 'धम्मंमि अयं भगवं एक्को चिय सामी' इअ उड्ढीकयभुओ रयणमइओ झओ पहुणो अग्गम्मि विराes |
Acharya Shri Kailashsagarsuri Gyanmandir
अह सोहम्मकपिंदो, नमंसित्ता कयंजली | रोमंचिओ जगन्नाहं, इअ थोडं पयट्टइ ॥
अह वेमाणि देवीओ समोसरणम्मि पुव्वदुवारेण पविसित्ता पयाहिणतिगं काऊण तिथनाहं तिथं च नमिऊण पढमपागारंमि साहूणं साहूणीणं च ठाणं पमोचूणं तयंतरम्मि पुग्वदाहिण दिसाए उड़ढत्थि चिट्ठति, भवणवइ - जोइसिय-वंतर- देवंगणाओ दाहिणदारेण परिसिऊण तेण विहिणा कमेण दाहिण - पच्छिमदिसिभागे चिहिरे, भवणवइ - जोइसिय वंतरसुरा पच्छिमदुवारेण पविसिय पुव्वविहिणा वायव्वदिसाए संचिट्ठेइरे, वैमाणियदेवा नरा नारीओ य उत्तरदिसादारेण पविसिउआण तेण च्चिय विहिणा उत्तरपुरस्थि अवचिट्ठेइरे । तत्थ समोसरणंमि पढमं समागओ अप्पड़िओ सो महअिं समागच्छंतं नमेइ, सोवि महडिओ पुव्वं समागयं अप्पढिअ साह - म्मियत्तणेण नमतो चिय गच्छेइ । तत्थ समवसरणंमि कास वि नियंतणं न सिया, विका न, विरोहीणं पि परुप्परं मच्छरियं न भयं च न होज्जा । बिइयपागार - व्यंतरे तिरिअंचा चिद्वंति, तइयपागारमज्झम्मि वाहणाई संति । तीयपागारवा हिरभागम्मि तिरिय-नर-देवा के वि पविसंता केवि य निग्गच्छंता हुति ।
इंदकय सहजिणथुई—
९७
सामि ! बुद्धिहीण अहं कत्थ ? कत्थ य तुमं गुणगिरी ?, तह विभत्तीए मुहरीकओ अहं तु थुणिस्सामि । अनंतदंसण - नाण - वीरिया-ऽऽणंदेहिं रयणेहिं रयणागरो
१ अग्निकोणके । २ नैर्ऋतकोणके । ३ उत्तरपौरस्त्ये - ईशानकोणके । ४ नियन्त्रणं - बन्धनम् । १३
For Private And Personal