________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
wwwwwwwvvvvvvNHAvvvwww
पहुणो अदंसणम्मि बाहुबलि स्सपच्छायावो । सामिणो अदंसणे बाहुबलिणो पच्छायावो--
एयं सोचा 'तम्मंतो तक्खसिलावई हत्यविण्णसियचिवुओ बाहंचियलोयणो इमं चिंतेइ-परिजणेहि समं पहुं पूइस्सामि ति मम मणोरहो हिययंमि ऊसरे बीयं व मुहा जाओ। लोगाणुग्गहकरणिच्छाए चिरं कयविलंबस्स मम धिरत्थु, निय-अत्थभंसेण इयं मुक्खया जाया। सामिपाय-पउमावलोयणे अंतरायकारिणी इयं वइरिणी रत्ती, तं धिरत्यु, समए य एरिसी मई समुवण्णा तं पि धिरत्थु । जओ सामि न पासामि तओ विभायंपि अविभायं, स भाणू वि अभाण, नेत्ता वि अनेत्ता चिय । एत्थ उज्जाणे तिभुवणेसरो पडिमाए संठिओ, अयं पुणो बाहुबली उ निल्लज्जो पासायंमि सुवइ । अह चिंता-संताण-संकुलं बाहुबलिं दणं मंती सोग-सल्लुद्धरणसमत्थवायाए वएइइह आगयं सामि न पासीअ त्ति किं सोएसि ?, जओ तुम्ह हिययंमि सो पहू निच्चं वसिओ एव, तह इह कुलिसंऽकुस-चक्क-कमल-ज्ज्ञय-मच्छाइलंछिएहिं सामि-पायविन्नासेहिं दिटेहिं भावओ सामी दिट्ठो चिय इअ मंतिवयणं सोचा अंतेउरपरिवारसहिओ सुणदातणओ सामिणो ताई पाय-पडिविंबाई भत्तीए वंदेइ, एयाई पयाई मा कोवि अइक्कमेउ त्ति वियारिऊण बुद्धीए तत्थ बाहुबली रयणमइयं धम्मचक्कं विहेइ, तं च अट्ठजोयणवित्थारं एगं जोयणं उच्चयं सहस्साऽरं सहस्सकिरणस्स अवरं वि पिव भाइ । बाहुबलिणा कयं तं धम्मचक्कं अइसयसालिणो तिजगपहुणो पहावाओ देवाणंपि दुक्करं जणेण दिडं, सो बाहुबली नरिंदो तं धम्मचक्कं सव्वओ आणीएहिं पुप्फेहिं तह पूएइ, जह पउरेहिं पुप्फाणं गिरी इव संलक्खिज्जइ, तत्थ पवरसंगीयनाडयप्पमुहेहिं उब्भडं अट्ठाहियामहूसवं नंदीसरे सक्को विव सो कुणेइ, तत्थ आरक्खगे पूअणकारगे य स बाहुबलीनरिंदो आइसिऊण धम्मचक्कं नमसिऊण य नियं नयरिं गच्छेइ । उसहसामिणो केवलणाणुप्पत्ती--
__ भयवंतो वि पवणो इव अपडिबद्धो अक्खलंतो नाणाविहतवनिरओ विविहाभिग्गहोज्जो मउणवयधरो जवणा-ऽडंब-इल्लाइमिलेच्छ देसेसु अणज्ज-पाणिणो दंसणेणावि कल्लाणं कुणंतो उवसग्गेहि अफासिज्जमाणो परीसहे य सहमाणो वरिसाणं एगं सहस्सं दिवसलीलाए पुढवीए विहरेइ । विहारकमेण सो उसहज्झो भयवंतो अउज्झामहापुरीए पुरिमतालाभिक्खं उत्तमं साहानयरं समागच्छेइ, तस्स उत्तरदिसाए बीयं नंदणं व सयडमुहं उज्जाणं सो पहू पविसेइ, तत्थ नग्गोहतरुणो हिलुमि
१ ताम्यन् । २ हस्तविन्यस्त । ३ बाष्पाश्चित ।
For Private And Personal