________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिज्जंसकुमारस्स पढमं दाणं ।
८९
जगसामिस्स पयाहिणतिगं विहेऊण हरिस- अंसुजलेहिं चलणे पक्खालितो इत्र नमेइ, ओ सो पुरओ उट्ठा ओरो पुष्णिमाचंद मित्र हरिसेण सामिणो मुहपंकयं पेक्खेइ, पेक्खिऊण 'मए एरिसं लिंग कत्थ वि दिट्ठे' ति चिंतमाणो सो विवेगतरुस्स बीयं जाइस्सरणं पावेइ, एवं च णायं जं पुव्त्रविदेहमि अयं वइरनाहो भयवं चक्कट्टी होत्था तया अहं इमस्स सारही संजाओ, तंमि भवंमि सामिणो वइरसेणो नाम पिया एरिसं तित्थयरलिंगं धरितो मए दिट्ठो, तस्स वइरसेणस्स पायपरमंते सो वइरणाभो पव्वज्जं fforcer, अपि इमस पिओ दिक्खं गहियवंतो । वइरसेणस्स अरिहंतस्स मुहाओ अहं इअ सुणित्था एसो वइरणाहो भरहखेत्तंमि पढमतित्थयरो होहि ' । तओ अमुणा सामिणा सह पाणो भवे अह भमिओ । अहुणा एसो सामी मज्झ पपियामहो Es | समत्त जगपाणीणं मं च अणुगहिउँ पच्चक्खं मोक्खो इव समागओ एस सामी अज्ज मए पुण्णोदएण दिट्ठो । एत्यंतरंमि केणइ पुरिसेण नव- इक्खुरस संपुण्णा घडा हरिसेण कुमारस्स पाहुडंमि दिष्णा । तओ जाईसरेण विष्णायसुद्धभिक्खादाण विही सो सिज्जंस - कुमारो पहुं वएइ - 'भयवं ! कप्पणिज्जो अयं रसो गिहिज्जउ । पहू वि अंजलि काऊण पाणिपत्तं घरे, सो वि सिज्जंसकुमारो इक्खुरसकुंभे उक्खिवित्ता उवत्ता भगवंत करपत्तंमि रसं निक्खेवेइ, भगवओ पाणिपत्तमि भूइट्टो वि रसो माइ, परंतु सिज्जंसस्स हियए हरिसो न मायइ । तया सामिणो अंजलिंमि गयणं मि लग्गसिहो इक्खुरसो थिणीभूओ थंभिओ होत्था, 'पहवो खलु अर्चितणिज्जपहावा हुति' । तओ तेण भगवया तेण रसेण पुणो मुरासुरनराणं नयणेहिं भगवतस्स दंस - णाऽमियरसेहिं च पारणं कयं । तया सिज्जस सेयाणं पसिद्धिकरा "वेयालिआ इव गयणे पडणायबुढिपत्ताओ दुंदुहीओ नदति । आणंद- संभूय - जण - नेत्त - अंबुट्टी हिं समं देवकरणबुडीओ सिज्जसमंदिरंमि संजायंति । सामिचरणपवित्तियं पुढवि पूइउं पिव आगासाओ देवा पंचवण्ण पुष्पबुद्धिं पितणेइरे । तया सुरा सयलकप्परुक्खकुसुम-णीसंदिरेहिं पिव संचिएहिं गंधंबूहिं बुद्धिं कुणंति | सुरवरेहिं पयासंतविचित्तअन्भमयं पित्र गयणं कुर्णतो चामरसरिसो वेलुक्खेवो किज्जइ । एवं वइसाहसुक्कतइयाए तं दाणं अक्खयं आसि, तओ 'अक्खयतइय' त्ति पव्वं अज्जावि पवट्टइ । इमाए ओसप्पिणीए भरहखेत्तंमि असेसववहारनयमग्गो जह उसहसामित्तो पत्तो तह अत्र - fe दाणधम्मो सिज्जंसकुमाराओ पयडीभूओ । अह सामिणो पारणाओ देवाणं च "संपायाओ विम्हिया रायाणो अन्ने य पउरा सिज्जसमंदिरे समागया । ते य कच्छ-महा
१ चकोर :- पक्षिविशेषः । २ स्त्यानोभूतः - कठिनीभूतः । ३ श्रेयसाम् । ४ वैतालिकाः - स्तुतिपाठकाः ।
५ सम्पातात् आगमनात् ।
१२
For Private And Personal