SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए विज्जाहराणं मज्जाया___ जिणाणं जिणचेइआणं तह चरमदेहीणं पडिमापण्णाणं सव्वेसिं च अणगाराणं जे विज्जादुम्मया विज्जाहरा पराभवं लंघणं च करिस्संति, ताणं विज्जाओ पमाईणं सिरीओ इव चःस्संति । तह जे इत्थं नरजुगलं च हणिस्संति ताणं, जे वि य अणिच्छंति इत्थि रमिस्सति ताणं खणेण विज्जाओ चइस्संति' ति नागराओ मज्जायं उच्चएण सुणाविऊण एसा चंद-सूरं जाव सिय त्ति चिंतित्ता तं मज्जायं रयणभित्ति-पसत्थीसं लिहेइ । तओ ते नमिविणमिणो विज्जाहरपइत्तणमि सपसायं निवेसित्ताणं ववत्थं च काऊण सो धरणिदो तिरोहिओ संजाओ । नियनियविज्जानामेहि सोलस निकाया पसिद्धिं पत्ता, ते इमे-गोरीनामविज्जाराहणाए गोरेया, मणुविज्जाणं आराहगा मण, गंधारीविज्जाणं आराहगा गंधारा, माणवीविज्जाराहगा माणवा, 'कोसिगीविज्जाणं उवासगा कोसिगा, भूमितुंडाविज्जाण आराहगा भूमितुंडगा, मूलवीरियविज्जाणं आराहगा मूलवीरियगा, संकुयाविज्जाणं उवासगा संकुगा, पंडुगीविज्जाणं आराहगा पंडुगा, कालीविजाण सेवगा कालिगेया, सवागीविज्जाण भत्ता सवा. गया, मायंगीविज्जाणं उवासगा मायंगा, पव्वई विज्जाणं आराहगा पन्चयगा, वंसालयाविज्जाणं सेवगा वंसालया, पंसुमलाविज्जाणं भत्ता पंसुमूलगा, रुक्खमूलविज्जाणं उवासगा रुक्खमूलग त्ति सोलसहिं विज्जाहि सोलस निकाया संभूया । तओ विज्जाहराणं सोलसनिकाए विभइऊण अट्ट निकाया नमिनरवडणा, अट्ठ य निकाया पुणो विणमिनरिंदेण गहिया । तेहिं नमि-विणमीहिं निय-निय-निकायंमि नियदेहो इव भत्तीए विज्जाहिवइदेवयाओ ठविआओ । तओ ते दुण्णि निच्चं उसहसामि-पडि मापूअणपरा इव धम्माऽणावाहाए कामभोगे मुंजेइरे । कया ते दुवे जंबूदीवजगईए जालकडगंमि पियाहिं सह अवरा सक्किसाणा इव कीलंति, कयाइ सुमेरुगिरिणो उज्जाणेसु नंदणाइवणेसु य सया पमुइयचित्ता पवणो इव अपडिबद्धा विहरिते, कयायण सासयपडिमाणं अच्चणाय नंदीसराइतित्थेसुं गच्छेइरे, सद्धाजुत्तसमणो शासगलद्धलच्छी णं हि इमं चिय फलं, कयाई ते महाविदेहखेत्तेसुं अरिहंताणं समोसरणे गंतूण सव्यण्णुदेसणासुहारसं पिवंति, कयाई ते चारणसमणेहितो धम्मदेसणं उक्कण्णा जुवाणहरिणा गीयमिव सुणेइरे, एवं ते सम्मत्तदंसणवंता अक्खीणकोसा विज्जाहरीबुंदपरिवरिआ धम्मत्थकामाणं अवाहाए रज्जं पालेइरे । ते उ कच्छ-महाकच्छपमुहा रायतावसा गंगाए दाहिणे तडंमि हरिणा इन वणे चरंता जंगमा तरवो इव वक्कलवसणधरा १ कौशिकीविद्या । २ श्वपाकीविद्या । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy