SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 OLD BRAHMİ INSCRIPTIONS 13. Bārasamei ca ? vase : [-]* sata.sabasehi vitāsayati 6 Utarā pa (dha)-rājānos [, ] [111] [- ]" Māgadhānam ca vipulam 1 bhayam2 janeto 18 hathi. sam Gamgāya 14 pāyayati 15 [ ] Magadham ca rājānam"? Bahasatimitam pāde vaņdāpayati [, ] Namdarājan(i)tamo Kālimga 2-jinâsanama (Amga-Magad hato Kalim. gam āneti haya-gaja)28-sonavāhana-sahasehi 24 [ , ] AmgaMagadha25-vāsinam28 ca27 pāde 28 (vaņdāpayati) 29 [ , ] [112] [- ]30 vithi-catara-(pa)likhāni gopurāni 81 siharāni" nivesayati 88 [ ] sata-Vāsuki (rata)nam p(e)sayam[ti]34 [ ] abhutamachariyam 35 ca hathi(sa)-pasavam 38 paribaramti 37 [ ] (miga)-haya-hathi 38 u(p)anāmayati 39 ( , ) Paņqa-rājā +0 vi(vidhyabharaṇāni" mutā-maņi-ratanāni 43 āharāpayati 48 idha sata-sahasāļ ni](,). [1 13] [- ]95—sino vasi k(ā)reti [.] Cf. Mahābhārata, II. 30. 27-29 : Sa sarvān mleccha-nȚpatin sāgardnūpavāsinaḥ 1 Karamāharayāmāsa ratnāni vividhāni call Candandguri-vastrāni mani-mauktika-kambalami Kāñcanam rajatancaiva vidrumañca mahādhanam # Te kotibata-samkhyena Kaunteyam mahatā tadā 1 Abhyavarşan mahātmānam dhanavarşeņa Pāndavam Cf. Mahābbārata, II. 31, 71-72, 75-76: Pārdyāmsca Dravidām-scaiva Sahitāmácôndra-Keralaih 1 Andhāmstālavanāmseaiva Kalingānuştrakarnikān# Ātaviñca purīm ramyām Yavanānam puram tathā 1 Dūtair eta vaše cakre karañcinānadāpayat u Tatah sampregayāmāsa ratnāni vividhāni oa Candandguru-kāşthāni divyányábharaṇāni call Vasāmsi ca maharhāni manīmscaiva mahādhanan Nyavarttata tato dhimān Sahadevah pratāpavān || 1. Prinsep reads Barasama, Cunningham, Barasama; Indraji, Barasamam ; Jayaswal correctly Bārasame. 2. Prinsep roads va ; Cunningham, da; Indraji and Jayaswal correctly read ca. 3. Indraji roads vasam ; Jayaswal correctly vase. 4. The letters are so mach effaced that it is impossible to attempt to make out what they are. For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy