SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्स्यायनभाष्ये अन्य साद न्यतामुपादयति भवान् उपपाद्य चान्यत् प्रत्याचष्टे चनन्यदिति च शब्दमनुजानाति प्रयुत चानन्यदिति । एतत् समासपदमन्यशब्दोऽयं प्रतिषेधेन सह समस्यते यदिचानोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः, तस्मात्तयोरनन्यान्यशब्दयोरितरोऽनन्यशब्द इतरमन्यशब्दमपेक्षमाणः सियतीति तत्र यदुक्तमन्यताया अभाव इत्येतदयुक्तमिति, अस्तु तहौंदानौं शब्दस्य नित्यत्वम् ॥ विनाशकारणानुपलब्धः ॥ ३४ ॥ यद नित्यं तस्य विनाशः कारणाद्भवति यथा लोष्टस्य कारणद्रव्यविभागात्, शब्दश्चेदनित्यस्तस्य विनाशो यस्मात् कारणाद्भवति तदुपलभ्येत न चोपलभ्यते तखाचित्य दूति ॥ अथवणकारणानुपलब्धः सततश्रवणप्रसङ्गः३५ यथा विनाशकारणानुपलब्धेरविनाश प्रसङ्गः । एवमत्रवणकारणानुपलब्धेः सततं श्रवण प्रसङ्गः । व्यञ्जकाभावादश्रवणमिति चेत् प्रतिषिधम् ध्य अकम् । अथाविद्यमानस्य निर्निमित्त श्रवणमिति विद्यमानस्य निर्निमित्तो विनाश इति समान दृष्टविरोधो निमित्तमन्तरेण विनाशे चारवणे चेति || . उपलग्यमाने चानुपलब्ध रसत्वादनपदेशः ॥३६॥ अनुमानाच्चोपलभ्यमाने शब्दस्य विनाशकारणे विनाशकारणानुपलधे रसत्वादित्यनपदेशः । यस्माहिषाणी तस्मादश्व इति किमनुमानमिति चेत् सन्नानोपपत्तिः उपपादितः शब्दसन्तानः संयोगविभाग जाच्छब्दाच्छब्दान्तरं ततोऽप्यन्यत्ततोऽप्यन्यदिति तल कार्यः शब्दः कारणशब्द निरुणद्धि प्रतिघातिद्रव्यसंयोगस्वन्त्यस्य शब्दस्य निरोधकः । दृष्टं हि तिरः प्रतिकुद्यमन्तिकस्थेनाप्य श्रवणं शब्दस्सः श्रवणं दूरस्थेनाध्यसति व्यवधान इति । घण्टाधामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदावानाशब्दमन्तानोऽविच्छ देन श्रयते नव नित्ये शब्द, For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy