SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ६४ न्यायदर्शनवात्यायनभाष्ये प्रतिषेधाप्रामाण्यच्चानैकान्तिकत्वात् ॥ ५॥ अर्था पत्तिन प्रमाणमनै कान्तिकत्वादिति वाक्यम् प्रतिघेधः तेनानेनार्थापत्तेः प्रमाणत्व प्रतिषिड्यते न सद्भावः एवमनैकान्तिको भवति अनेकानिकत्वादप्रमाणेनानेन न कश्चिदर्थः प्रतिषियते इति । अथ मन्य में नियत विमयेष्वर्थे ष स्वविषये व्यभिचारो भवति न च प्रतिषेधस्यासद्भावो विषयः एवन्नहि॥ तयामाण्ये वा नार्थापत्यप्रामाण्यम् ॥६॥ अर्था पत्तेरपि कार्योत्म देन कारणसत्ताया अव्यभिचारो विषयः न च कारणधो निमित्त प्रतिबन्धात् कार्यानुत्य दत्वमिति । अभावस्य तहि प्रमाणभावाभ्यनुज्ञा भोपपद्यते कथमिति ॥ - नाभावपामाण्यम्प्रमेयासिद्धेः ॥७॥ यभावस्य भूयसि प्रमेये लोकसि वैजात्यादुच्यते नाभावग्रामाण्यम् प्रमेयासिद्धेरिति अथाऽयमर्थबहुत्वादथै कदेश उदाहियते ॥ लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धेः॥८॥ वस्थाभावस्य सिद्यति प्रमेयम्, कथम् लक्षितेषु वासस्सु अनुपादेयेषु उपादेया नामलक्षितानां लक्षणलक्षितत्वात् लक्षणाभावेन लक्षितत्वादिति । उभयविधावलक्षितानि वासांस्थानयेति प्रयुक्तो येषु वासस्सु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते प्रतिपद्य चानयति प्रतिपत्तिहेतच प्रमाणमिति । For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy