SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये २ प्राज्ञिकरें । थयोः सम्बन्ध इति समयं तदवोचामेति । कः पुनरयं समयः । अस्य शब्दस्वेदमर्थजातमभिधेयमित्यभिधानाभिधेयनियमनियोगः । तस्मिन्नुपयुक्त शब्दादर्थ सम्प्रत्ययो भवति | विपर्यये हि शब्दश्रवणेऽपि प्रत्ययाभावः, सम्बन्धवादिनापि चायम वजनीय इति । प्रयज्यमानय हणांच्च समयोपयोगो लौकिकानाम्, समयपालनार्थ चेद पदलक्षणया वाचोऽन्वाख्यानं व्याकरणवाक्यलक्षणयों वाचोऽर्थों लक्षणम् | पदसमूहो बाक्यमर्थ परिसमाप्ताविति । तदेवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थजुषोऽप्यनुमानहेतुन भवतीति ॥ . जातिविशेषे चानियमात् ॥ ५५ ॥ सामयिकः शब्दादर्थ सम्प्रत्ययो न स्व.भाविकः । ऋध्यार्य म्लेच्छानां यथाकामं शब्दविनियोगोऽर्थ प्रत्यायनाय पवर्त्तते, खाभाविके हि शब्दस्था पत्यायकत्व यथाकामं न स्यात् । यथा तेजमस्य प्रकाशस्य रूप प्रत्ययहेतुत्व न जातिविशेषे व्यभिचरतीति । तदप्रामाण्यमन्तव्याघातपुनरुक्तदोषेभ्यः ॥५६॥ पुत्रकामेष्टिहवनाभ्यामेषु तस्येतिशब्दविशेष मेवाधिकुरुते भगवादधिः । शब्दस्य प्रमाणत्वं न सम्भवति, करमादन्तदोषात् । पुत्रकामेष्टौ पुत्रकामः पुरेश्या यजेतेति, नेदौ संस्थितायां पुत्वजन्म दृश्यते । दृष्टार्थ स्य वाक्यस्यान्दतत्वात् अदृष्टार्थमपि वाक्यमग्निहोल जहुयात् वर्गकाम इत्याद्यन्दतमिति ज्ञायते । विहितव्याघातदोषाच हवने "उदिते होत. व्यमनुदिते होतव्यं समयाध्युषिते होतव्यम्' इति विधाय विहितं व्याहन्नि श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति शवलोऽसा, हुतिमभ्यवहरति योऽनुदिते जुहोति स्यावशवलौ वास्याहुतिमभ्यवहरतो यः समयाध्य षिते जुहोति" । व्याघाताच्चान्यतरन्मिथ्येति । पुन रक्तदोषाच अभ्यासे देश्यमाने "विः प्रथमामन्वाह विरुत्तमाम्” इति पुनरुक्तदोषो भवति । पुनरुतञ्च प्रमत्तवाक्यमिति तस्मादप्रमाणं शब्दोऽन्टतव्याघातपुनरुकदोषेश्य इति For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy