SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये २ आह्निकम् । ५५ तथेत्युपसंहाराटुपमानसिद्ध विशेषः ॥ ४६ ॥ तथेति समानधर्मोपसंहाराटुपमानं सिध्यति नानुमानम् । अयानयोर्विशेष इति । शब्दोऽनुमानमर्थस्थानुपलब्धेरनुमेयत्वात् ॥४७॥ शब्दोऽनुमानं न प्रमाणान्तरम्, कमात् शब्दार्थ स्थानुमेयत्वात्, कथमतु मे यत्वम्, प्रत्यक्षतोऽनुपलब्धे यथाऽनुपलभ्यमानो लिङ्गी मितेन लिनेम पश्चान्मीयत इति अनुमानम् एवं मितेन शब्देन पश्चान्मीयतेऽयोऽयमनुपलम्यमान इत्यनुमानं शब्दः । इतञ्चानुमानं शब्दः । उपलब्धेरविप्रटत्तित्वात् ॥४८॥ प्रमाणान्तरभावे हिप्रवृत्तिरुपलब्धिरन्यथा ह्यपलब्धिरनुमाने अन्यथोपमाने, तयाख्यानम् शब्दानुमानयोस्त पलब्धि रहित्तियथानुमाने प्रवर्तते तथा शब्देऽपि विशेषाभावादनुमानं शब्द इति ॥ सम्बन्धाच्च ॥४६॥ . शब्दोऽनुमान मिति वर्तते, सम्बवयोश्च शब्दार्थयोः सम्बन्धमसिनो शब्दोपलब्धे रथेग्रहणम् । यथा सम्बद्धयोलिङ्गलिङ्गिनोः सम्बन्धप्रतीतौ लिङ्गोपलधौ लिङ्गिमहसमिति । यत्तावदर्थस्थानु मेयत्वादिति तन । प्राप्तोपदेशसामर्थ्याच्छब्दार्थसम्प्रत्ययः ॥५०॥ स्वर्गः अमरस उत्तराः कुरवः सप्तहोपाः समुद्रो लोकसनिवेश इत्येवमादेर प्रत्यक्षस्थार्थस्य न शब्दमानात् प्रत्ययः, किन्नहि अाप्रयमुक्त : शब्द . इत्यतः सम्प्रत्ययः । विपर्य येण सम्प्रत्ययाभावात् । न त्वेवमनुमानमिति । यत् पुनरुपलरवित्तित्वादिति, अयमेव शब्दानुमानयोरुपलब्धेः प्रत्तिभेदः। तत्र विशेषे सत्य हेर्विशेषाभावादिति । यत्युनरिदं सम्द For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy