________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्य यनभाये
मन इन्द्रियेण सम्बध्यते तेन ह्योर्या मनसि संयोगाभावाजताना. सुत्पत्तौ सर्वार्थ तास्थ निवर्तते, एषितव्यञ्चास्य गुणान्तरस्य द्रव्यगुणकर्मकारणकत्वं अन्यथां हि चतुर्विधानासण ना भूतसूक्ष्याणां मनसाञ्च ततो. ऽन्यस्य क्रिया हेतोरसम्भवात् शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः ॥ प्रत्यक्षमतमानमेकदेशग्रहणाटुपलब्धः॥२८॥
यदिदमिन्द्रियार्थसन्निकर्षादुत्पद्यते ज्ञानं वृक्ष इत्येतत् किल प्रत्यक्षं तत् खल्वनुमानमेव, कस्मात्, एकदेशग्रहणात् वृक्षयोपलब्धेरर्वाग्भागमयं ग्टहीत्वा वृक्षमुपलभते नचैकदेशो वृक्षः । तत्व यथा धूम ग्टहीत्वा वङ्गिमनुमिनोति ताडगेव तद्भवति । किं पुनर्ट ह्यमाणा देकदेशादर्थान्तरमनुमेयं मन्यसे अवयवसमूहपक्षे अवयवान्नराणि द्रव्योत्पत्तिपक्षे तानि,चावयवी चेति अवयवसमूह पक्षे तावत् एकदे यग्रहणाहक्षबुट्वेरभावः नाग्टह्यमाणमेकदेशान्तरं वृक्षोग्टह्यमाणैक देशवदिति, अथैकदेशग्रहणादेशान्तरानु माने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः न तर्हि वृक्षद्धिरनुमान मेवं सति भवितुमर्हतीति । द्रव्यान्नरोत्पत्तिपक्षे नावयव्यनुमेयः । अस्यै क देशसम्बन्धस्याग्रहणात् पहणे चाविशेषादनुमेयत्वाभावः । तस्माक्षबुद्धिरनुमानं न भवति । एकदेशग्रहणमाश्रित्य प्रत्यक्षस्थानुमानत्वमुपपाद्यते
न प्रत्यक्षेण यावत्तावदय पलम्भात् ॥ २१ ॥
न प्रत्यक्षमनुमानं कमात् प्रत्यक्षेणैवोपलम्भात् यत्तदेकदेशग्रहणमामात्रीयते प्रत्यक्षेणासावुपलम्भः न चोपलम्भो निर्विषयोऽस्ति यावच्चार्थजातन्तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्ष व्यवस्थापकम्भवति। किं पुनस्ततोऽन्यदर्थ जातमवयवी समुदायो वा न चैकदेशग्रहणमनुमानं भावयितुं शक्य हेत्वभावादिति । अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गस्तत्पूर्बकत्वात्, प्रत्यक्षपूर्वकमनुमानं, सम्बद्धावग्निधूमौ प्रत्यक्षतो दृष्टवतो धमप्रत्यक्षदर्शनादग्नावनमानम्भवति यत्र च सम्बद्धयोलिङ्गलिङ्गिनोः प्रत्यक्षं यच्च लिङ्गमानपन्यवाहणं नैतदन्तरेणानुमानस्य पुत्ति
For Private And Personal