________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ चाझिकम् ।
४१
छ तुमानेनोपलभे उपमाने नोपलभे बागमेनोपलभे प्रत्यच में ज्ञानमानुमानिकं मे ज्ञानमोपमाभिकं मे ज्ञानमागभिकं मे ज्ञानमिति ज्ञानविशेषा ग्टह्यन्ते, लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषेण इन्द्रियार्थसत्रिकर्षातपनं ज्ञानमित्येवमादिना, सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाण न्त. रतोऽथान्तरेण प्रमाणान्तरमसाधनेति कश्चात विशेषः ।
प्रमाणतः सिद्ध : प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥१७॥
यदि प्रत्यक्षादीनि प्रमाणेन नोपलभ्य न्ते । येन प्रमाणेनोपलभ्यन्त तत्प्रमाणान्तरमगाव: प्रसज्यत इति । अनवस्थामाह तस्यायन्य तरयास्यन्ये नेति नचानवस्था शक्या तुज्ञातमनुपपत्तेरिति। अस्तु तर्हि प्रमाणानरमन्तरेण नि.साधमेति ।
तहिनिहत्तेर्वा प्रमाणान्तरसिद्धिवत् प्रमेयसिद्धिः ॥ १८॥
यदि प्रत्यक्षाा पलधी प्रमाणान्मरं निवर्तते धात्मेत्युपलब्धावपि प्रमाणान्तरं निवसंवत्यविशेषात् । एवञ्च सर्व प्रमाणविलोप इत्यत आह ।
न प्रदीपप्रकाशवत् तमिद्धेः ॥ १६ ॥ यथा प्रदीपप्रकाश: प्रत्यक्षाङ्गत्वादृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्नरेण चक्षुषः सनिकर्षण ग्टह्यते । प्रदीपभावाभावयो दशनस्य तथा भावाद्दर्शन हेतु रतुमीयते । तमसि प्रदोपसुपादधीथा इत्याप्तोपदेशेनापि प्रतिपद्यते । एवं प्रत्यक्षादीनां यथादर्श नं प्रत्यक्षादिभिरेवोपलब्धिः । इन्द्रियाणि तावत् खविषषयहणेनैवानुमीयन्ते। अर्थाः प्रत्यक्षतो ग्टह्यन्ते, इन्द्रियार्थसनिकर्षस्तु श्रावरणेन लिङ्गनानुमीयते, इन्द्रियार्थसन्निकोत्सवं ज्ञानमात्ममनसोः संयोगविशेषादात्मसमवायाञ्च सुखादिवद
For Private And Personal