SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्स्यायनभाष्य मनुभवति ज्ञाता, दुःखज प्रवृत्ति दोष मिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणमुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संमारापवगैौ, उत्पत्तिधर्मके ज्ञातरि पुनर्न स्थाताम्, उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलमुत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरुङ्घस्य वा खलतकर्मणः फलोपभोगो नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरादिवियोगचात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति तत्रानुजानाति, सोऽयमेवं लक्षण ऊहस्तर्क इत्युच्यते । कथं पुनरयं तत्त्वज्ञानार्था न तत्वज्ञानमेवेति नव- धारणात् अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या न त्यवधारयति न व्यवस्यति न निश्चिनोति एवमेवेदमिति । कथं तत्व - ज्ञानार्थ इति, तत्त्वज्ञान विषयाभ्यनुज्ञालक्षणानुग्रहोङ्गावितात् प्रसन्नादनन्तरप्रमाणसामर्थ्यात् तत्त्वज्ञानमुत्पद्यत इत्येव तत्त्वज्ञानार्थ इति । मोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणस हितो वादे उपदिष्ट इत्यविज्ञाततत्त्व मनुजानातीति यथा सोऽर्थेा भवति तस्य यथाभावस्तत्व न विपर्य्ययो याथातथ्यम् । एतमिव तर्क विषये | २४ . विम्टश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय: ॥ ४१ ॥ स्थापना साधनं, प्रतिषेध उपालम्भः, तौ साधनोपालम्भी पक्षप्रतिपञ्चाश्रयव्यतिषक्तावनुवश्वेन प्रवर्त्तमानौ पञ्चप्रतिपच्चावित्य ुच्येते, तयो - रन्यतरस्य नित्तिरेकनरस्यावस्थानम् श्रवश्यम्भावि, यस्यावस्थानं तस्याव - धारणं निर्णयः । नेदं पञ्चप्रतिपच्चाभ्यामर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातमर्थं हेतुतः स्थापयति प्रतिषि चोहरतीति द्वितीयस्य द्वितीयेन स्थापना हेतुः प्रतिषिध्यते तस्यैव प्रतिषेध हेतुवोडियते सनिवर्त्तते तस्य निवृत्तौ योऽवतिष्ठते तेनार्थावधारणं निर्णय इति उभाभ्यामेवार्थावधारणमित्याह, क्या युक्त्या एकस्य सम्भवो द्वितीयस्यासम्भवः antaraौ विमर्श सह निवत्तयतः, उभयसम्भवे उभयासम्भवे मु For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy