SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याये १ आङ्गिकम् । ०३ कालं खीकारे अनित्ये शब्दे नित्यत्व स्थादित्यापादनं नित्यसमा अयमाशयः अनित्यस्य नित्यमस्वीकारेऽनित्यत्वाभावदशायां तस्यानित्यत्व न तस्थापि नित्यत्वापत्तिः नहि दण्डाभावदशायां दण्डीत्युच्यते अतोऽनिस्यत्वं नित्य मेवस्वीकार इत्यभ्य पगन्नव्यं तथा च शब्दस्यापि नित्य त्वापत्तिः तेन वाधः सत्प्रतिपक्षो वा तद्देशनाभासा चेयं ए वम नित्य त्यं यदि नित्यं कथं शब्दस्यानित्यतां कुर्थात् नहि रक महारजनं परस्य नीलता सम्पादयति श्रथाऽनित्यं तदा तदभावदशायां अनित्यत्वं न स्यादित्यादिक मूह्यं एतदसुसारेण लक्षणमपि कार्यमित्याचार्थाः वयन्तु अनित्यस्य भावो धर्म स्तस्य नित्यमभ्युपगमेऽनित्यत्वेनाभ्य पगतस्य नित्यत्व' स्यात् यथा चितिः सकर्ट केय व अनित्यक्षितेधर्मः सकर्ट कत्त्व त्वया क्षितौ नित्यमुपेयते नवा नचेत् सदा साध्याभावादंशतोबाधः अथ क्षितौ नित्यमेव सकर्ट - कत्व विरुद्धं दद्देशनाभासा चेय मिति ब्रमः ॥ ३५ ॥ अवोत्तरमाह । प्रतिषेध्ये मत्पचे शब्द सर्चदा अनित्यभावात् अनिन्य त्वात् अनित्ये शब्द अनित्य त्वमुपपद्यते नहि सम्भवति अनित्यत्वं नित्यमस्ति अथ च तत्रित्य मिति व्याघातात नच नित्य मिति सर्वकालमित्यर्थः तथा च शब्दस्यानित्यत्वे कथं सर्व कालमनित्य त्व सम्बन्ध इति पाच्य सर्व कालमित्यस्य यावत्स त्वमित्यर्थात् अतः त्वत्क, तः प्रतिषेधो न , सम्भवति मतान्तरे तु अनित्ये ऽनित्यत्वोपपने हेतोस्त्व पायः प्रतिषेधः कृतः स न सम्भवतीत्यर्थः ॥३६॥ . रति नित्यसमप्रकरणम् ॥ ७३ ॥ . कार्यसमं लक्षयति । प्रयत्नकार्यस्य प्रयत्नसम्पादनीयस्थानेकत्वात् अनेकविषयत्वात् अयमर्थः शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादित्य के प्रयत्नानन्तरीयकत्वं प्रयत्नकार्ये घटादौ प्रयत्नानन्तरोपलभ्यमाने कोलका- . दावपि दृष्टन्नव द्वितीयं न तज्जन्य त्वसाधकं आये तु असिद्ध तथा च सामान्यत उक्ने हेतोरनभिमत विशेष निराकरणेन प्रत्यवस्थानं कार्य. सग असिचदेशनाभासा चेयं अथवा प्रयत्न कार्याणां प्रयत्न कर्तव्यानां कर्तव्यमयत्नानामिति यावत सादृशानां अनेकविध त्वादुनान्यस्य व्याघा. तकमुत्तरं कार्यसमा तथा चाया याकतिगणत्वात् पसूत्वानुदर्शिताना For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy