SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४ अध्याये ? आह्निकम् । १ २८९ defen या प्रवृत्तिः सा प्रतिसन्धानाय प्रतिबन्धाय न भवति धर्माधर्मे न जनयतीत्यर्थः ॥ ६४ ॥ I क्लेशाभावमसहमानः शङ्कते । क्लेशसन्ततेरु के दो न युक्तः स्वामाविकत्वात् ॥ ६५ ॥ एकदेशी समाधत्ते । प्रागुत्पत्तेरभावानित्यत्ववत्प्रागभावानित्यत्व'वत् व्यनादेः परमाणुश्यामतायाविनाथवद्या विनाथः ॥ ६६ ॥ ६० ॥ व्यनित्यत्वं विनाशिभावत्वं न च तत्प्रागभावे नवाऽणुश्यामतादिरनादिस्तथा च भाष्यम् अनादिरणुश्यामतेति हेत्वभावादयुक्तमित्यतो मतइयमुपेच्य सिद्धान्तमाह | नोक्तं युक्त कुतो रागादीनां सङ्कल्पनिमित्तत्वात् सङ्कल्पो मिथ्याज्ञानं निर्मित' येषां तथा च तत्त्वज्ञानेन मिथ्याज्ञान निवृत्तौ रागादिनिष्टत्तिर्युज्यत एवेति भावः ॥ ६८ ॥ समाप्तमपवर्गपरीक्षाप्रकरणम् ॥ ५२ ॥ समाप्त' चतुर्थाध्यायस्य प्रथममाह्निकम् ॥१॥ अथ शास्त्रस्य परमं प्रयोजनमपवर्गः स चोद्दिष्टो लचितः परीक्षितऽप्यकिञ्चित्करः कारणानिरूपणात् नन्वभिहितमेव दुःखादित्वे कारणनाशक्र मेय्य दुःखाभावोऽपवर्गः इतीति चेत त्यं मिथ्याज्ञानापगमहेतुनभिहितः तत्त्वज्ञानं तत्र हेतुरिति चेत् कस्य स ज्ञातव्यमित्यभिधानीयमित्याशयेन तत्त्वज्ञानपरीचा सेव चाह्निकार्थः तत्र च षट्प्रकरणानि यादौ तवज्ञानोत्पत्तिप्रकरणम् अन्यानि च यथायथं वच्यन्ते तत्र सिद्धान्तसूत्रम् । श्रहङ्कारोऽहमित्यभिमानः स च शरीरादिविषयको मिथ्याज्ञानमुच्यते तच्च दोषनिमित्तानां शरीरादीनां तत्त्वस्य अनात्मत्वस्म ज्ञानान्निवर्त्तते ब्रात्मत्वेन हि शरीरादौ मुह्यन् रञ्जनीयत्वात् रज्यति कोपनीयेषु कुप्यति केचित्त दोषनिमित्तानां रागादीनां तवज्ञानादुबलबदनिष्टानुबन्धित्वज्ञानादहङ्कारस्याभिलाषस्य निवृत्तिरित्यर्थः इत्याजः ॥ १ ॥ ' ननु के तावदनुरञ्जनीया विषयाः येषु रज्यन् संसरतीत्यतो विवे For Private And Personal -
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy