SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायसूत्ररत्तौ। जाता जेयं ज्ञानमिति सर्व चतुर्धा प्रमाता प्रमाण प्रमेयं प्रमितिरिति एवं यथासम्भवमन्येऽपि तत्र यथा नित्यत्वानित्यत्वलक्षणधर्माभ्यां इंधं तथा रुत्वेनै कमिति स्पष्टोऽर्थः परत्वेवं व्याचक्षते एकमित्य इतवादस्तथा च बौ वैकं निर्विशेषं सत्यं सर्वमन्यन्मिथ्या यहा सर्व प्रपञ्चजातं एकं है त. शून्य सदविशेषान् घटः सन् पटः सनिति प्रतीतेः घटाभित्रसद भिन्नपटस्य घटाभेदसिवः श्रुतिरपि एकमेवाइयं ब्रह्म नेह नानास्ति किञ्चनेत्यादि अन्येऽपीत्यनेन रूपसंज्ञामस्कारवेदनानुभवाः पञ्च स्कन्धा दति मौत्रान्तिका इत्यादिसमुच्चयः एतेष्वाक्षेपेष सिद्धान्तसूत्रम् । सबैकाम्ना न सिध्यन्ति कारणस्य प्रमाणस्थानुपपत्तेः उपपत्तौ वा न सबैकान्नः साधनस्य माध्यातिरिकखापेक्षितत्वात् ॥ ४ ॥ __अाक्षिपति | न सयैकान्तस्यासिद्धिः कारणस्य प्रमाणवावयवभावात् उक्तस्यैकदेशत्वादवयवावयविनोच भेदाभावः ॥ ४२ ॥ दूषयति । उक्नो केतुन युक्तः सर्वस्येव पक्षत्वे नावशिष्टस्याभावामजैकदेशस्य हेतुत्वास भवादिति भावः श्रुतिस्तु ब्रीक्य परेति एतच्च नामभ्यं रोचते सत्त्व नै क्यस्य नित्यानित्यभेदावविध्यादेश्वाभ्य पग तत्वाद नि. त्यस्याप्यनुमानस्य नित्यानित्यसाधकत्वे विरोधाभावात् कथमितरथा षट्पदार्थों सप्तपदार्थों च मिश्चेदिति तस्माददैतवादनिराकरणपरत्व एव प्रकरणं सङ्गच्छत इति संक्षेपः ॥ ४३ ॥ __ समाप्त सख्यक वादप्रकरणम् ॥ ५० ॥ अथावसरत: फले परीक्षणीये संशयमाह ! पाकादिक्रियायाः सद्यः फलकत्व स्य कृष्यादेः काल न्नरफलकत्वस्य दर्शनादग्निहोत्रहवनादेहिमादेर्वा फलं सायकं कालान्तरीणं वेति संशयः ॥ ४ ॥ तहिककीर्त्य कोादीनामेव फलत्व सम्भवे नाष्टादिकल्पनमिति पूर्व पक्षे सिद्धान्तसूत्रम् । कालान्तरोपभोग्यत्वेन प्रतिपादनादित्यर्थः रूगौ हि फलं श्रूयते स च दुःखामम्भिन्नसुखं न चहिक रुख तथा एवं हिंसादेस्तत्तबरकोपभोग: फलं श्रूयते न चेह तत्मम्भव इति भावः ॥ ४५ ॥ शङ्कते। कालान्तरेण तत्तत्कर्मणः फलं न सम्भवति हेतोसत्कर्मणो विनाशात् ॥ ४६॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy