SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ बाह्निकम् । २६७ सिद्धान्तसूत्रम् | यकृतस्य प्रमाणाविषयस्य अभ्यागमः स्वीकारस्तत्प्र सङ्गादित्यर्थः न हि परमाणु निष्ठादृष्टस्य कारणस्य सत्वे शरीरोच्छेदः स्यादेवमणुश्यामता नित्यत्वस्यापि प्रमाणागोचरस्थ स्वीकारः स्यात्तथा च दृष्टान्तासिद्धिः न वांइनादेर्भावस्य नाशः सम्भवति जन्यभावत्वेन तद्धेतुत्वात् यद्दा नित्वादृष्टा छरीरसम्बन्धोपगमे काकृतात् स्वयमजनितात्कर्म`णोऽभ्यागमः फलसम्बन्धः स्यात्तथा च स्वाशतत्वाविशेषात् किं शरीरं कस्य भविष्यतीत्यत्र नियामकाभाव इति भावः ॥ ७८ ॥ समाप्त शरीरस्यादृष्टनिष्पाद्यताप्रकरणम् ॥ ३६ ॥ समाप्तञ्च तृतीयाध्यायस्य द्वितीयमाह्निकम् ॥ २ ॥ इति श्रीविश्वनाथभट्टाचार्यकृतायां न्यायसूत्रवृत्तौ तृतीयाध्यायछन्तिः समाप्ता ॥ ३ ॥ सूरकोटिविजयिप्रभाभरं योगिमानसचरं परं महः । श्यामलं किमपि धाम कामदं कामकोटिकमनीयमाश्रये ॥ तृतीये तावद.म. दिप्रमेयष्टकं कारणरूपं परीचितमथ कार्यरूप प्रवृत्त्यादिप्रमेयषट्कमवसरतो हेतुमद्भावेन च परोक्षणीयं यद्यपि प्रथमाह्निके षट्कं परीचणीयं द्वितीयाह्निके तु तत्वज्ञानं तथापि तस्यापवर्गहेतत्वापोहातेन च परीचणीयत्वादपवर्गपरीक्षान्तः पातितया षट्कपरीचैवाध्याय र्षः तत्र चोद्दिष्टधर्मवत्तया षट्कपरीक्षा प्रथमाज्ञिकार्थः तत्र मधमाके चतुर्दशमकरणानि तत्र चोक्तरूपवन्तयामटत्तिदोषय ेः परीक्षा प्रथमप्रकरणार्थः न चार्थभेदात् प्रकरणभेदः यथा तथेति परम्रचाकाङ्गाभ्यामवयवाभ्यामुक्त रूपवच लख का ये वक्त्वकथनात् प्रवृत्तिपरीक्षायामाकाङ्गितायां सूत्रम् । श्रन्न तथैवेति शेषं पूरयन्ति तदयुक्त तथा सत्यत्वेव यथा शब्दस्याकाङ्काशान्तावग्रिमसूत्र स्वतथाशब्देऽपि यथाथदान्नरख पूरणीयतया प्रकरणभेदापत्ते जना दधिमसूत्रस्य तथा शब्दे For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy