SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ श्रध्याय २ श्राह्निकम् । २६५. शेषः यथोक्तस्य ज्ञानायौगपद्यस्य हेतुत्वान्मनोऽणुत्वसाधकत्वादित्यर्थः ॥ ॥ ६३ ॥ समाप्तं मनः परीक्ष प्रकरणम् ॥ ३८ ॥ अथ प्रसङ्गाच्छरीरख तत्तत्पुरुषादृष्टनिष्पाद्यताप्रकरणम् अथवा एकत्रैव शरोरे मनसः सर्वैरात्मभिः सह संयोगात् सर्वत्रैव मनसा ज्ञानं जन्यतामतस्तद्दृष्टजन्यताप्रतिपादनप्रकरणं तत्र शरीरं तत्तत्पुरुषसम वेतादृष्टनिमित्तकं नवेति विप्रतिपत्तौ निषेधकोटिस्वेधा श्रष्टाभावात् तस्य शरीर हेतुत्वाभावात् अदृष्टस्य पुरुषसमवायाभावाद्वा तत्वाद्यं पच्चं निरस्यति । एर्वकृतस्य यागदानहिंसादेः फलस्य धर्माधर्मरूपस्य अनुबन्वात् सहकारिभावान्तस्य शरीरस्योत्पत्तिः ॥ ६४ ॥ व्याचिपति । भूतेभ्य इति सावधारणं तथाचादृष्टनिरपेचेभ्यो भूतेभ्यः परमाणुभ्यो मूर्त्ते दादेरुपादानमारम्भो यथा तथैव तस्य शरीरस्य उपादानमारम्भः परमाणुभ्यो ऽदृष्टनिरपेचेभ्य इत्यर्थः ॥ ६५ ॥ समाधत्ते । नोक्तं युक्तं दृष्टान्तस्य साध्यसमत्वात् पञ्चचमत्वात् म्हृदादेरभ्यदृष्टसापेचपरमाणुभ्य एव ेत्य से रूपगमात्तदजन्यत्वस्य तत्त्रा सिद्धेरिति भावः ॥ ६६ ॥ न मृदादिसाम्यमित्याह स्वाभ्याम् | शरीरे न मृदादिसाम्यं मातापित्वोः कर्मणः शरोरोत्पत्तिनिमित्तत्वात् पुत्रदर्शनादिजन्यसुखाaभावकाष्टस्य देवाराधनादिजन्यस्य पुत्रादिनिमित्तत्वात् एवं मातापित्रोराहारस्य शरीरोत्पत्तिनिमित्तत्वादङष्टसहकारेणाहारस्य शुक्रशोणितादिद्दारा कललादिजनकत्वात् ब्राहारस्य पितामहपिण्ड भोजनादेरदृष्टद्वारा पुत्रजनकत्व दित्यर्य इत्यन्ये ॥ ६० ॥ ६८ ॥ च्याहारस्यादृष्टसहकारित्वे विपक्षे बाधकमाह । प्राप्तौ दम्पत्योः सम्प्रयोगे तु गर्भधारणस्य यतो न नियमस्ततोऽदृष्टस्य सहकारित्वमाबयकमिति भावः ॥ ६६ ॥ नन्वदृष्टनिरपेचैरेव भूतैः कैश्चित् स्वभावविशेषाच्छरीरं जन्यतां स्वभावानभ्युपगमे च शरीरस्य सव्र्वात्मसंयुक्तत्वात् साधारण्यापत्तिरत ग्राह । प्रयमर्थः शरीरस्य सव्र्वात्मसंयुक्तत्वेऽपि संयोगविशेषोऽव को दकतालक्षणो येनात्मना सह तदीयं त छरीरं संयोगविशेष एव कुत इत्यत श्राह २३ 1 For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy