SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २५८ न्यायसूवरत्तौ। रणकत्वोपलचेय॑भिवारात् वस्तु नः क्षीरविनाशेऽम्लद्रव्य संयोगस्य हेतुत्वादम्बरसवत् परमाणु भिश्च दमन रम्भानाकारणको शोरविनाशदध्युत्य दाविति ॥ १८॥ समाप्त क्षणभङ्गप्रकरणम् ॥ ३४ ॥ बुझेरात्मगुणत्वं यद्यस्यात्म परोक्षात एक सिद्ध प्रायं तथापि विशिष्य व्युत्पादनाय बुद्ध्यात्मगुणत्वप्रकरणं तत्र चेन्द्रियार्य सत्रिकर्षाधीनत्वादिन्द्रियादिनिष्ठत्व मेवास्तु भेाकाशसंयोगाधीनशब्दस्या काशनिष्ठत्ववदिति पूर्वपक्षे सिवानसूत्रम् । बुद्धिनेन्द्रियस्य न वार्थ स्य गुणस्तन्न शेऽपि ज्ञानस्य सारणस्थावस्था नात् उत्पते: नानुभवितरमावे स्मरणमुपपद्यते ऽति प्रसङ्गादिति भावः ॥ १६ ॥ . मनोगुणत्वं निरस्वति । युगपज्ज्ञेयानुपलधे हे तो: सिवस्य मनसो न कट त्वं धर्मिया हकमानेन करणत्वेनैव सिछ: वस्तु गोयुगपज्ज्ञेयानु पल . आरित्य नेन मनसोऽगुत्वं सूचितं तथा च तहत सुखाद्य प्रत्यक्षता स्यात् एवं कायव्य हे तत्तद्दे हावछेदेन ज्ञानादिकं न स्वादिति ॥ २० ॥ शङ्को । तस्या बुझेरात्म गुणत्वेऽपि ज्ञानयोग पद्यं तुल्यं अात्मनः सर्वेन्द्रियसंयोगात्तथा च सदोषस्तद वस्थ एवेति कथं तया युक्त्या मनःसिट्विरिति भावः ॥ २१ ॥ उत्तयति । युगपनानेन्द्रियैः सह मनसः मन्त्रिकर्षाभावान युगप - नाना विषयो पल धिरिति भावः ॥ २१ ॥ बाक्षि पनि । बुात्म तौ कारणस्थानम देशात् अकथनात् नात्म गुणो बद्धिः अमननः संयोगस्य कारणत्व ज्ञानस्य सार्वदिकत्व प्रसङ्ग दूति भाः ॥ २३ ॥ बझेरात्म गुणत्वे दोषमध्याह । बुद्धरात्मन्य वस्थाने विनाशकारणस्थात्रय नाशादेरनुपलब्धेस्तस्या बुद्धे नित्यत प्रतङ्गः ॥ २४ ॥ उत्तरयति । बचेरनित्य त्वय ग्रहण त् उत्यं दनाशयोरानुभविकत्वत्त कारणे कल्प न ये आत्म मनोयोगादेहत्य दकत्वमनन्तरोत्म नव वेः संस्क.रादे | नाशकत्व कन्यते चरमब डेस्तु अदृष्ट नाशा कालाहा नाशः बढेबुड्यन्तरवाश्यत्वेऽनुरूपं दृष्टान्न माह शब्दवदिति शब्दस्य यथा शब्दा. तर नाशवरनयन्दस्य निमित्त नाग नाश्यत्व तथा प्रकतेऽसीति भावः ॥२५॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy