SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २५४ न्यायसूत्ररत्तौ। गोलकानां संस्थान विशेषः जातिः पृथिवीत्वादि वस्तुतोजातिः धर्मस्तेन प्रोत्रत्वसंग्रहः ॥ ६॥ घाणादेः पृथिवीत्वादिर चे मानमाह। भूतानां पृथिव्यादीनां ये गुणविशेषा गन्धादयस्तदु पलम्मकत्वात् कुङ्कमगन्धाभिव्यञ्जकर तादिदृष्टान्तेन पृथिवीत्वादि माधन मिति भावः ॥ ६३ ॥ समाप्रमिन्द्रियनानात्वप्रकरणम् ॥ ३१ ॥ क्रमप्राप्तार्थ परीक्षणाय सिद्धान्तसूलम् । स्पर्श पर्यन्तेषु मध्ये पूर्व. पूर्व त्यत्वा अप्लेजोवायूनां गुणा ज्ञातव्याः उत्तरः शब्द आकाशस्य गुणः तथा च स्पन्तिाः पृथिव्या रसरूपस्पशा जलस्य रूपसी तेजसः स्पर्शोवामोः शब्द आकाशस्य ॥ ६४ ॥ ___आक्षिपति । उक्तो गुणनियमो न युक्तः पृथिव्यादेषु णत्वाभिमतानां सर्वेषां प्राणादियाह्यत्वाभावान्न पार्थिव त्वादिकं घ्राणेन टथिव्या रसायग्रहणात् वहिरिन्द्रियाणां व प्रकृति वृत्तियोग्याशेषगुणयाहकत्वनियमो भज्ये तेति भावः ॥ ६५ ॥ इत्यञ्च पृथिव्यादाव पलभ्यमानानां रसादीनां कागतिरित्र - मतमाह | उत्तरोत्तराणम् अबादीनाम् एकै कस्यैव एकैक क्रमेण तदु . त्तरोत्तरगुणसद्भावात् रसादिगुणसनावात् तदनुपलब्धिस्तेषां रसादीनां घ्राणादिनानु पलब्धिरित्यर्थः ॥ ६ ॥ तर्हि कथं टथिव्यादौ रसादिग्रहणं तबाह | अपरं पृथिव्यादिपरेण जलादिना हि यस्मात् विष्टं सम्बई तथा च पृथिव्यावच्छिन्न जलादिना रसनासंयोगासादिग्रह इति भावः ॥६७ ॥१८॥ सिद्धान्तसूत्रम् । उक्तो गुणनियमो न युक्तः कृतः पार्थिवस्थाप्यस्य च द्रध्य स्य प्रत्यक्षत्व द्रपस्पर्श सिद्धेस्तस्य रूपस्पर्श शून्यत्वे चक्षुषा त्वचा च ग्रहणं न स्वाद प्रादेश कचिकाक्षात्म म्बन्धेन कचिच्च परम्परया हेतत्वे गौरव मिति भावः ॥६६॥ रसादेः प्रथिव्यादिगुणत्वे घ्राणादिनापि तद्ग्रहणप्रसङ इत्यत्र नियामकमाह। पूर्वपूर्व घ्राणादितत्तत्प्रधानं गन्धादिप्रधानं प्राधान्ये वीजमाह For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy