SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याये १ आह्निकम् । प्रातिशान्तर प्रतिज्ञा विरोध प्रतिज्ञासन्यामहेत्वन्नराविज्ञातार्थविक्षे. पमतानुज्ञान्यूनाधिक पुनरुननिरनुयोज्यानुयोगापसिद्धान्तानामलाभे पर्यनुयोज्योपेक्षणस्य मस्यौद्भाव्यत्वादेवानु पन्यासाहतया यथा सम्भव हेत्वाभासेन परोक दूषयित्वा खपक्षउपन्यसनीयः ततो वादिना द्वतीयकक्षाश्रितेन परोक्कमनद्य खपशदूषणमुङ्ग, त्यानुक्तियाह्योच्य. मानयााहेत्वाभासातिरिकन पाह्याणामलाभे हे त्याभासेन यथा सम्भव प्रतिपक्षवादिनः स्थापना दूषणीया अन्यथा क्रमविपर्यासेऽप्राप्तकलं अनवसरे दूषणोद्भारने च निरन्योन्यातयोगः यथा त्यच्य सि चेत् प्रतिमाहानिर्विशेषयसि चेदेवन्तरपित्यादि प्रतिज्ञाहान्या दिववेत्वाभा. मानासन पाद्यत्वाविशेषेऽपि अर्थदोषत्वेनाप्रधानत्वाञ्चरमसन्धानमिति ॥ ४ ॥ वितण्डां क्रमेमाता लक्षयति । यद्यपि तच्छब्देन जल्यो न परा. मष्टुं शक्यते जल्पस्य स्थापना इयवतः प्रतिपक्षस्थापनाहीन त्वस्य विरुद्धत्वात् तथापि स्थापनाइयवत्व विहाय जल्लैकदेशः परामश्यते प्रतिपक्षोद्वितीय पशस्तथा च प्रतिपक्ष स्थापनाहीना विजिगीषकथा वितण्डेति न च स्वस्थ स्थापनीयाभावात् कथमियं कथा प्रवर्स सामिति बाच्थं परपक्षखण्डमेन जयस्यैवोहे ग्यत्वात् परे त यत्परपक्षमण्डनेनैव वपक्षसिवेरर्थादेव सिद्धिनत्याधनाभावेऽपि न प्रत्त्यनुपपत्तिरिति वदन्ति || ४४ ॥ समाप्तं कमा प्रकरणम् । ___क्रमप्राप्तान हेत्वाभासांलक्षति विभजते च। नचाल लक्षणं न प्रतोयत इति वाच्य हेत्वाभासयब्दस्य हेतवदाभा:समानार्थ कन्वेनैव तत्सूचनास् सूचनादि सूत्र तथा हि पक्षरुत्व सपक्षरुत्व विकासत्त्वाबा. भितत्व सत्प्रतिपक्षितत्वोपपनो हेतुर्गभकः तहदाभ सत इत्यत्र वत्त्वार्थ - स्तद्भिवत्वे मति तद्धर्मवत्त्व तथा च पञ्चरू पोपपनत्वाभावे सति तद्रूपेण भासमान इति फलितार्थः, तत्र च लक्षणं सत्यन्त तस्यैव दूषकतायामुपयोग.त् न च असाधकतायां पक्षमत्वाद्ये कैकाभावस्यैव गमकत्वसम्भवेअधिकवैयर्थ एतेन पञ्चान्यत्वं लक्षणमित्यपि प्रत्य ऋमिति वाच्य पञ्चत्वावच्छिन्नाभावस्य पक्ष सत्त्वाभावाद्यघटितत्वेन वैयर्थ्याभावात् वस्तुतस्तु For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy