________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रहत्तौ।
हेतु तव्यउदाहरणेति स्पष्टार्थ तथा च ज्ञावान्वयव्याप्तिकहे तुबोधकों हेत्ववयवः अज्ञातव्यतिरेकव्याप्तिकहेतुबोध कोहेत्यवयव इति फलितार्थः एवमप्रतीतान्त्रय व्याप्तिकहे तबोधको हेत्ववयवो व्यतिरेकी हेतुः इत्यमेव प्रतोतान्वयव्य तिरेकव्याप्तिकहेतुबोधको हेत्ववयवोऽन्वयव्यतिरेकीत्यपि सूचितमिति वदन्ति ॥ ३४,३५ ॥
क्रमप्राप्तसुदाहरणं लक्षयति | घटान्नउदाहरणमिति लक्षणं दृष्टान्तो दृष्टान्नवचनं दृष्टान्तकथनयोग्यावयवइत्यर्थः तेन दृष्टान्तस्य सामयिकत्वेनासार्वत्रिकत्वेऽपि न क्षति योग्यतावच्छ दकन्तु अवयवान्न रार्थानन्वितार्थकावयवत्वं ; तच्च विविधं अन्वयिव्य तिरेकिभेदात्त वाग्वयंदाहरणं लक्षति साध्यसाधात्तसम्ममावीति अन्वय्य दाहरणमिति शेषः परे तु सम्पूर्ण मूवमन्वय दाहरणमेव सामान्यलक्षणं बह्यमित्याहुः, साध्यसाधामाध्यसहचरितधर्मात् प्रकृतसाधनादित्यर्थः तं माध्यरूम धर्म मावति तथा च साधनवत्ताप्रयुकसाध्यवत्तानुभावकोऽवयवः साध्यसाधनव्यानुप्रपदर्शको. दाहरणमिति यावत् ॥ ३६॥ ____ व्यतिरेक्युदाहरणं लक्षयति । तहिपर्थयात् साध्यसाधनध्यतिरेकव्याप्तिप्रदर्शनात्तथा च साध्यसाधनव्यतिरेकव्याप्तपदर्शकोदाहरणं व्यतिरेक्युदाहरणं यथा जीवच्छरीरं सात्मकं प्राणादिमत्यात् यचैवं तत्रैव यथा घट इति वाकारः प्रयोगममेच्य तथा चान्त्रव्युदाहरणं व्यतिरेक्युदाहरणं वा प्रयोक्तव्यमित्यर्थः ॥ ३७ ॥
क्रमप्राप्तमुपनयं लक्षति। साध्यस्य पक्षस्य उदाहरणापेक्षउदाहरणानुसारी य उपसंहार उपन्यासः प्रकृतोदाहरणोपदशितव्याप्तिविशिष्ट हेतविशिष्ट पक्षविषयकबोधजनको न्यायावयवर्त्यर्थः निगमनं हेतविशिष्टत्वेन न पक्षबोधकं किन्तु पत्ति हेतुबोधकमिति ताटासः प्रस्न चान्वयव्यतिरेकव्याप्तयोरन्यतरत्वादिनानुगमः कार्य उदाहरणो. पदर्शिते ति तु परिचायकमात्रमिति तु न बाच्चं उदाहरणविपरीतव्या. मुपदर्श कोपनयवारकत्वात् वस्तु तोऽवयवपदेनैव तयुदासः सचोपन यो हिविधोऽन्य यिव्यतिरेकिभेदात् तथेति साध्यस्योपसंहारोऽन्वय पनयः न तथेति साध्यखो पसंहारो व्य तिरेक्यु पनयः अत्र च तथाशब्दप्रयोगावश्यक
For Private And Personal