SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्याय दर्शनवात्यायनभाष्य विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना विरभिहितस्य यद प्रत्यवारयन् किमा प्रत्युच्चारणन्तदमन्नुभाषणं नाम निग्रहस्थानमिति श्रयं परपत्रप्रतिषेधं ब्रूयात् ॥ अविज्ञातञ्चाज्ञानम् ॥ १८ ॥ विज्ञातार्थस्य परिषदा प्रतिवादिना विरभिहितस्य यदविज्ञानन्तदज्ञानं निग्रहस्थानमिति । वायं खल्वविज्ञाय ब्रूयादिति ॥ कस्य प्रतिषेधं उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ १६ ॥ परपक्षप्रतिषेधः पः उत्तरम् तद्यदा न प्रतिपद्यते तदा निग्टहीतो भवति ॥ कार्य्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥ २० ॥ यत्र कर्त्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामीति विश्ले पो नाम निग्रहस्थानम् । एकनियहाautotri कथायां स्वयमेव कथान्तरं प्रतिपद्यत इति ॥ तानुज्ञा ॥ २१ ॥ . स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो म यः परेण चोदितं दोषं खपचेऽभ्युपगम्यानुद्धृत्य वदति भवताचे समा नो दोष इति स स्वपच्चे दोषाभ्युपगमात्परपले दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यत इति ॥ निग्रहस्यानप्राप्तस्यानिग्रहः पर्य्यनुयोज्योपेक्ष णम् ॥ २२ ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy