SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनात्यायनभाष्ये प्रकतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ७ ॥ यथोक्तलक्षणे पक्षप्रतिपक्षपरियहे हेतुतः माध्यसिद्धौ प्रकतायां ब यात् नित्यः शब्दोऽमर्शत्वादिति हेतः, हेतुर्नाम हिनोतेर्धातोस्तुनिप्रत्यये कदन पदम्, पदच्च नामाख्यातोपसर्गनिपाता: अभिधेयम्य क्रियान्तरयोगाद्दिशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः, कारकसह्या विशिष्ट क्रियाकालयोगाभिधायाख्यातम्. धात्वर्थमात्रञ्च कालाभिधानविशिष्टम्,योगेष्वर्थादभिद्यम, नरूपानिपाताः उपसग्ध मानाः क्रियाबद्योतका उपसर्गा इत्येवमादि, तदर्थान्तरं वेदितव्य मिति ॥ वर्णक्रमनिर्देशवन्निरर्थकम् ॥८॥ यथा नित्यः शब्दः कचटतपा: जवगडदशत्वात् भभञ्ध ढवभवदिति एवम्प्रकारं निरर्थ कम्, अभिधानाभिधेयभावानुपपत्नौ अर्थ गतेरभावाद्. धाएव क्र मेण निर्दिश्यन्त इति ॥ परिषत्प्रतिवादिम्यां घिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥६॥ यदाक्यं परिषदा प्रतिवादिना च विरभिहितमपि न विज्ञायते लिष्ट शब्दमप्रतीत प्रयोगमति तोच्चारितमित्येवमादिना कारणेन तद. विज्ञातमविज्ञातार्थमसामर्थ्य सम्बरणाय प्रय कमिति नियहस्थानमिति ॥ पौळपर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १० यत्रानेकस्य पदस्थ वाक्यस्य वा पौर्चापर्येणान्वययोगोनास्तीत्वसम्बधार्थ त्वम् ग्टह्यते तत्ममुदायोऽर्थ थापायाद पाथै कम् । यथा दश दाडिमानि घड़पूपाः कुण्ड मजाजिनम्मलल पिण्डः । अथ रोस्कमेतत्कमार्थ: पायम् तस्याः पिता अप्रतिशीन इति ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy