SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्सायनभाष्ये अनित्यः शब्द इति प्रतिज्ञायते तदनित्यत्वं किं शब्दे नित्यमथानि. त्यम्, यदि तावत् सदा भवति धर्मस्य सदाभावामिणोऽपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा भवति अनित्य त्यस्थाभावा नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्था नान्नित्यसमः । अस्योत्तरम् ॥ प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तः प्रतिषेधाभावः ॥ ३६॥ সনি ঘ নিবনিন্ম মানাল্ডিনান ঘাनित्यत्वम्, अनित्यत्वोपपत्तेश्च नानित्यः शब्द इति प्रतिषेध नोपपद्यते, अथ नाभ्य पगम्यते नित्यमनित्यत्वस्य भावादिति हेतर्न भवतीति हेत्वभावाप्रतिषेधानुपपत्तिरिति, उत्पनस्य निरोधादभावः शब्दस्यानित्यत्वं तत्र परिप्रश्नानुपपत्तिः, मोऽयं प्रत्रः तदा नित्यत्व किं शब्दे सर्वदा भवति अथ नेत्यनुपपत्रः, कस्मात् उत्पनख यो निरोधादभावः शब्दस्य तदनित्यत्वम्, एवञ्च सत्य धिकरणाधेयविभागो व्याघातानास्तीति नित्यानित्यविरोधाच नित्यत्वमनित्यत्व चैकस्य धर्मिणो धी विरुध्येते न सम्भवतः तत्र यदक्तम् नित्यमनित्यत्वस्य भावावित्य एव तदवर्तमानार्थमुक्तमिति ॥ प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ३७॥ प्रयन्नानन्तरीयकत्वादनित्यः शब्द इति, यस्य प्रयत्नानन्तरमात्मताभस्तन खल्वभूत्वा भवति यथा घट दिकार्यमनित्यमिति च भत्वा न भवती येनदिज्ञायते । एवमवस्थिते प्रयत्न कार्यानेकत्वादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् व्यवधानापोहाचाभिव्यक्तिव्यवहितानाम्, तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य बाहोऽभिव्यक्ति रिति विशेषोनास्तिः कार्याविशेषेण प्रत्यवस्थ नं कार्यसम. असोत्तरम् । कार्यान्यत्वे प्रयत्नाहेतृत्वमनुपलब्धिकारणोप पत्तः ॥३८॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy