SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४ अध्याये २ क्रिकम् । सोमनाथोणितास्थिस्नायु शिरा कफपित्तोचारादिसंज्ञा, तामश्शुभसंज्ञेत्याचचते, तामस्य भावयतः कामरागः प्रहीयते, सत्ये च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्युपदिश्यते यथा 'विषसम्पृक्रेन' नसंज्ञोपादानाय विषसंज्ञा महाणायेति । अथेदानीमर्थं निराकरिष्यताऽवयव्युपपाद्यते ॥ विद्याऽविद्याद्वैविध्यात् संशयः ॥ ४ ॥ १५६ सदस्ntereम्भादिद्या विविधा, सदसतोरनुपलम्भादविद्यापि द्विविधा, उपलभ्यमानेऽवयविनि विद्याई विध्यात् संघयः, अनुपलभ्यमाने चाविद्याहं विध्योत् संशयः सोऽयमवयवी यद्युपलभ्यते अथापि नोपलभ्यते न कथञ्चन संशयात् मुच्यते इति ॥ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ५ ॥ तस्मिन्ननुपपन्नः संशयः, कस्मात् पूर्वोक्र हेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति # वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥ ६ 11 वृत्त्यनुपपतेरपि तर्हि संशयानुपपत्तिर्नास्त्यवयवीति तद्विभजते ॥ कृत्स्नैकदेशाष्टत्तित्वादवयवानामवयव्यभावः ॥७॥ एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्त्तते तयोः परिमाणाभेदादवयवान्तरसम्बन्धाभावप्रसङ्गाच, नाप्यवयव्ये कदेशेन नास्यान्येऽवयवाः एकदेघभूताः । सन्तीति । अथावयवेष्वेवावयवी वर्त्तते ॥ 1 1 तेषु चाटतेरवयव्यभावः ॥ ८ ॥ न तावत् प्रत्यवयवं वर्त्तते तयोः परिमाणभेदात् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्, नाप्येकदेशैः सर्व्वेषु अन्यावयवाभावात्, तदेवं यक्तः संशयो नास्त्यवयवीति ॥ For Private And Personal ,
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy