SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ प्राङ्गिकम्। यादृच्छिकेतु प्राय प्रायणभेराहपपत्तिरिति, पुनस्सअसङ्गो पवर्मे इत्येसत् समाधिमुराह॥ अणुश्यामतानित्यत्ववदेतत् स्यात् ॥ ७७॥ यथाऽणोः स्यामता नित्या अग्निसंयोगेन प्रतिषिद्धा न पुनरुत्पद्यते एवमदृष्टकारितं शरीरमपवर्ग पुननोत्पद्यते इति । नाकताभ्यागमप्रसङ्गात् ॥ ७८॥ नायमस्ति दृष्टान्नः कमात् अवताभ्याममप्रसङ्गात् अक्तं प्रमाणतो. अनुप्रपन्नं तस्याभ्यागमोऽभ्युपपत्तियवसायः एतच्छ धानेन प्रमाणतोऽनुपपन्न मन्तव्यम् तस्मांबायं दृष्टानो न प्रत्यचं न चानुमान किञ्चिदुच्यत इति । तदिदं दृष्टान्नस्य साध्यसमत्वमभिधीयत इति । अथवा नाकृताभ्यागमप्रसङ्गात् अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्यत्ति समादधानस्याकताम्बामममसङ्गः बनते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत, बौमितित्रवतः प्रत्यक्षानुमानागमविरोधः प्रत्यक्षविरोधस्तावत् भिवमिदं सुखदुःखं प्रस्थात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरापा को भेदः तीब्रमन्दञ्चिरमाए नानाप्रकारमेक प्रकारमिति एवमादिविशेषः, नचास्ति प्रत्यात्मनियतः सुखदुःखहेतु विशेषः नचासति हेतुविशेषे फलविशेषो दृश्यते कर्ममिमित्तेत सुखदुःखयोगे कर्मयां तीअमन्दतोपपत्तः कर्मसञ्चयानाश्चोत्कर्षापकर्षभावानानाविधैकविधभावाच कर्मणां सुखदुःखभेदोपपत्तिः । सोऽयं हेतभेदाभावात् दृष्टः सुखदुःखभेदोनस्यादिति प्रत्याविरोधः । तथानुमानविरोधः दृहि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्, यः खलुचेतनाबान साधननिर्वर्तनीयं सुखं बुहा नदीभन् तदाप्तिसाधनागलये प्रयते स सुखेन युज्यते न विपरोतः य साधननिर्व नीयं दुःखं बुद्धा तखिहासः साधनपरिवज नाय यतते स दुःखेन परित्यज्यो म विपरीतः अस्सिचेदं यत्नमन्तरेण चेतनामां सुखदुःखव्यवस्थानम् सेनापि चेतनगुणान्नरव्यवस्थानकतेन ' भतितव्यमित्यतुमानम् । तदेतदकर्मनिमित्त सुखदुःखयोगे विरुद्यत इति, तच्च गुणा. For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy