SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir -१२४ न्यायदर्शनवात्यायनभाष्य भ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तिरस्यासजनितः संस्कार बालगुग्णोऽभ्यासशब्देनोच्यते स च स्मृतिहेतुः समान इति, लिङ्गं पुनः संयोगिसमवाय्ये कार्थसमवायिविरोधिचेति, संयोगी यथा धूमोऽग्ने, गोविषाणं, पाणिः पादस्य रूपं स्वर्थस्य व्यभूतं भूतस्येति । लचणं पश्ववयवस्य गोत्रस्य स्मृतिहेतुः विदानामिदं गर्भाणामिदमिति, सादृश्य चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि, परिमहात् खेन वा खामो स्वामिना वा स्वं स्मर्य्यते श्राश्रयात् ग्रामण्या तदधीनं स्मरति । ब्राश्रिनात् तदधीनेन ग्रामण्यमिति, सम्बम्बात् अन्तेवासिना गुरु स्मरति ऋत्विजा याज्यमिति व्यानन्तर्यात् इति करणीयेष्वर्थेषु वियोगात् येन विप्रयुज्यते तद्दियोगप्रतिसम्बेदी भृशं स्मरति, एककार्यात् कर्तन्तरदर्शमात् कर्तन्तरे स्मृतिः, विरोधात् विजिगोषमाणयोरन्यतरदर्शनादन्यतरः स्मर्य्यते, अतिशयात् येनातिशय उत्पादितः, प्राप्त, यतो येन किञ्चित् प्राप्तमाप्तव्यं वा भवति तमभीक्षा' सरति, व्यवधानात् कोशादिभिरमिप्रभृतीनि खान्ते, सुखदुःखाभ्यां तद्धेतुः स्मर्यते, इच्छाद्वेषाभ्यां यमिच्छति यञ्च द्वेष्टितं स्मरति भयात् यतो विभेति, अर्थित्वात् येनार्थी भोजनेबाच्छादनेन वा, क्रियाया रथेन रथकारं स्मरति, रागात् यस्यां स्त्रियां रक्तो भवति तामभीक्षण सरति, धर्मात् जात्यन्तरमरणमिह चाधीतश्रुतावधारणमिति, अधर्म्मात् प्रागनुभूतदुःखसाधनं स्मरति न चैतेषु निमित्तेषु युगपत्संवेदनानि भवन्तीति युगपदस्मरणमिति, निदर्शनचेदं स्मृतिहेतूनां न परिसयानमिति अनित्यायाञ्च बुद्धावुत्पद्यापवर्गित्यात् कालान्तरावस्थानाञ्चानित्यानां संशयः । किमुत्पन्नापवर्गणी बुद्धिः शब्दवत् ग्राहोस्वित् कालान्तरावस्थायिनो कुम्भवदिति, उत्पन्नापवर्गिणोति पच्चः परिग्टह्यते कस्मात् ॥ " , कमनवस्थायिग्रहणात् ॥ ४५ ॥ क ेऽनवस्थायिनो ग्रहणादिति चिनस्येषोराघतनात् क्रियासन्तानो ग्टह्यते प्रत्यर्थ नियमाञ्च बुद्धीनां क्रियासन्तानव बुद्धिसन्तानोप पत्तिरिति अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्ष निवृत्तेः कावस्थिते : For Private And Personal , ,
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy