SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवासायनभाष्य स्पेति प्रतिषु रुषश्च शब्दान्नरव्यवस्था प्रतिक्षाने प्रतिषेधहेतवचनम् । यञ्च मातिजानीते कश्चित् पुरुषचे तयते कश्चिद्बुध्यत्वे कश्चिदुपलभते कश्चित् पश्यतीति पुरुषान्तराणि खुल्चिमानि चेतनोबोधोपलभया द्रष्टेति नैक ते धर्मा इति, अन कः प्रतिषेधहेतरिति, अर्थस्याभेद इति चेत् समानमभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिरित्येवं चेन्मन्यसे समानं भवति पुरुषश्चेतयते बुद्धिर्जानीते इत्यत्वाभ्यर्थो न भिद्यते तत्रोभयोश्चेतनत्वादन्यतरलोप इति यदि पुनर्बुध्यतेऽनयेति बोधर्म बुद्धिर्मका एबोच्यते बच नित्यम् अस्व तदेवं न त मनमोविषयप्रत्यभिज्ञानानित्यत्वत् । दृष्ट हि करणभेदे मातरेकत्वात् प्रत्यभिज्ञानम् सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादिति चक्षुर्वत् प्रदीपवच्च प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानमिति तस्माज्ञातरयं नित्यत्वे हेतुरिति । यञ्च मन्यते बुद्धेरवस्थिताया यथाविषयं वृत्तयो जानानि निचरन्ति वृत्तिच तिमतो नान्येति ॥ न यगपदग्रहणात् ॥४॥ वृत्तिलिमतोरनन्धत्ते वृत्तिमतोऽस्थानावृत्तीनामवस्थानमिति यानीमानि विषययणानि तान्यतिष्ठन्त इति युगपहिषयाणां ग्रहणं प्रसज्यत इति ॥ अप्रत्यभित्ताने च विनाशप्रसङ्गः॥५॥ अतीते च प्रत्यभिचाने इत्तिमानप्यतीत इत्यन्तःकरणस्य विनाश प्रसज्यते विपर्यये च नानात्वमिति । अविभुः चैकम्मनः पर्याये न्द्रियः संयुज्य त इति॥ क्रमत्तित्वादयुगपडहणम् ॥ ६ ॥ इन्द्रियार्थानां वृत्तित्तिमतो नात्वमिति, एकत्वे च प्रादुर्भावतिरोभावयोरभाव इति॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy