SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्स्यायनभाष्ये तेनैव तस्याग्रहणाच ॥ ७३ ॥ न गुणोपलब्धिरिन्द्रियाणाम्। यो व्रते यथा वाह्य द्रव्यं चक्षघा ग्टह्यते तथा तेनैव चक्षुषा तदेव चक्षुर्ट हतामिवि ताहगिदम् डल्लोाभयत्र प्रतिपत्ति हेत्वभाव इति || न शब्दगुणोपलब्धः ॥ ७४॥ खगुणान्नोपलमन्ते इन्द्रियाणौत्येतत् न भवति उपलभ्यते हि खगुणः शब्दः लेणेति॥ तदुपलब्धिरितरतरद्रव्यगुणवैधात् ॥ ७५ ॥ न शब्देन गुणेन सगुणमाकाशमिन्द्रियं भवति न शब्दः शब्दस्य व्यञ्जकः न च प्राणादीनां स्वगुणग्रहणं प्रत्यक्षं नाप्यनुमीयते अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणं शब्दगुणत्वञ्चाकाशस्येति, परिशेषश्चानुमान वेदितव्य म्, आत्मा तावत् श्रोता न करणं मनमः श्रोत्नत्वे वधिरत्याभावः पृथिव्यादीनां प्राणादिभावे सामर्थं श्रोत्रभावे चासामर्थम् अस्ति चेदं श्रोत्रमाकाशञ्च शिष्यते परिशेषादाकाशं श्रोमिति ॥ इति वात्स्यायनीये न्यायमाष्य रतीयाध्यायस्याद्यमालिकम् ॥ परीक्षितानीन्द्रियाण्यर्थाश्च बुवेरिदानी परीक्षाक्रमः सा किमनित्या नियावेति कुतः संशयः ॥ कर्माकाशसाधर्म्यात् संशयः ॥१॥ अस्सर्शवत्वन्नाभ्यां समामो धर्म उपलभ्यते । बुडो विशेषश्चोपजनापायधर्मवत्वम् विपर्य यश्च यथाखनित्यमित्ययोस्तस्यां बुद्धौ नोपलस्यते For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy