SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०० न्यायदर्शनवात्यायनभाष्ये बादशादकयोः प्रसादो रूपविशेषः वो धर्मेनियमदर्शनात् प्रसा दस्य वा स्वोधर्मोरूपोपलम्भनम् यथादर्श प्रतिहतस्य पराष्टत्तस्य नयनरश्मः खेन मुखेन सत्रिकर्षे सति खमुखोपलम्भनं प्रतिविम्बग्रहणाख्यमादर्शरूपानुग्रहात्तनिमित्तं भवति श्रादर्श रूपोपघाते तदभावात् कुयादिष च प्रतिबिम्ब ग्रहणं न भवति एवं काचाभ्रपटलादिभिरविघातश्चत्रश्मः कुद्ध्यादिभिच प्रतिघातोद्रव्य स्वभावनियमादिति ॥ : www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir 5 O दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥५०॥ A A प्रमाणस्य तत्त्वविषयत्वात् न खलु भोः परीच्यमाणेन दृष्टानुमिता अर्था: शक्या नियोक्तुमेवं भवतेति नापि प्रतिषेडुमेवं स भवतेति नहीदमुपपद्यते रूप वह्नन्धाऽपि चाचुषो भवत्विति गन्धवद्दा रूपञ्चाक्षुषं माभूदिति काग्निप्रतिपत्तिव मे नोदक प्रतिपत्तिरपि भवत्विति उदकाप्रतिपत्तिवा धूमेनाग्निप्रतिपत्तिरपि माभूदिति किं कारणम् यथा खवर्धा भवन्ति य एषां स्वोभावः खोधर्म इति तथाभूताः प्रमाणेन प्रतिप्रद्यन्त इति तथाभूतविषयकं हि प्रमाणमिति इमौ खलु नियोगप्रतिषेधौ भवतादेशितौ काचाभ्रपटलादिवद्दा कुयादिभिरप्रतिघातो भवतु कुद्यादिवा काचाम्रपटलादिभिरप्रतिघातो काभूदिति न दृष्टानुमिताः खलिमे द्रव्यधर्माः प्रतिवाताप्रतीघातयो पलब्धानुपलब्धी व्यवस्थापिके ब्यवहितानुपलब्धप्रानुमीयते कुयादिभिः प्रतिघातः, व्यवहितोपलब्बाऽनुमीयते काचाचपटलादिभिरप्रतिषात इति अथापि खल्वे कमिदमिन्द्रियं बनीन्द्रियाणि वा कुतः संशयः ॥ स्थानान्यत्वे नानात्वादवयविनानात्वादवयविनानास्थानत्वाच्च संशयः ॥ ५१ ॥ बहूनि द्रव्याणि नानास्वानानि दृश्यन्ते नानास्थानश्च सन्देकोऽवयवी चेति तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति एकमिन्द्रियम् ॥ त्वगव्यतिरेकात् ॥ ५२ ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy