SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये १ आङ्गिकम् । १७ प्रतिधात भौतिका नीन्द्रियाणि अप्रतिघातादभौतिकामीतिप्राप्तम् दृष्ट - साप्रतिधातः काचाच पटलस्फटिकान्तरितोपल धेः तत्र युक्तम् कस्मात् यम्मानौतिकमपि न प्रतिहन्यते काचाच पटलस्फटिकान्तरित प्रकाशात् प्रदीपरश्मीना, स्थाल्यादिषु पाचकस्य तेजसो प्रतिघातः, उपपद्यते चानुपलब्धिः कारणभेदात् ॥ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः॥३६ ___ यथाऽनेकद्रव्येण समवायाद पविशेषाञ्चोपलब्धिरिति सत्युपलब्धि का. रखे मन्दिनोल्काप्रकाशो नोपलभ्य ते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्य ववादूपविशेषाञ्चोपलब्धिरिति, सत्य पलब्धि कारणे चाक्षुषो रश्मि!पलभ्यते निमित्तान्तरतः, तच्च व्याख्यातमनुद्भतरूपस्पर्शद्रव्यस्य प्रत्यशतोऽनुपलब्धिरिति, अत्यन्तानुपलब्धि श्वाभावकारणम्, योहि नवीति लोट प्रकायो मध्यन्दिने श्रादित्यप्रकाशाभिभवानोपलभ्यत इति तस्यैतत्यात ॥ न रात्रावष्यनुपलब्धेः ॥ ४० ॥ अप्यनुमानतोऽनुपलब्धिरिति एवमत्यन्नानुपलब्धे ोष्ट प्रकाशो नास्ति नत्वे चक्षुषो रस्मिरिति उपपत्ररूपा चेयम् ॥ वाह्यप्रकाशानुग्रहादिषयोपलब्धेरनभिव्यक्तिताऽनुपलब्धिः ॥ ४१ ॥ ___ वाद्येन प्रकायेनानुग्टहोतं चक्षुर्विषयग्राहकम्, तदभावेऽनुपलब्धिः, सति च प्रकाशानुग्रहे शीतपापलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षषा ऽग्रहणम् रूपस्यातुङ्ग तत्वात् सेयं रूपानभिव्य तितो रूपाश्रयस्य व्यस्यानुपलब्धिईष्टा तत्र यदुनं तदनुपलब्धेरहेवरियेतदयुक्तम्, करमात् पुनरभिभवोऽनुपलब्धि कारणम् चाक्षुषस्य रश्मेोंच्यत इति ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy