SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ८६ न्यायदर्शनवात्यायनभाये तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥५॥ यस्वापि निधनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद्दग्ध :, कस्मात् नित्यत्वादात्मन: न जातु कश्चिनियहिंसितुमर्हति अथ हिंसते नित्यत्वमस्य न भवति, सेयमेकस्मिन् पचे हिंसा निष्फला अन्यस्मिंस्त्व नुपपन्नेति ॥ न कार्याश्रयकट बधात् ॥ ६ ॥ म बूमो नित्यस्य सत्वस्य बधो हिंसा, अपित्वयितिधर्मकस्य सस्वस्य कार्यात्रयस्य शरीरस स्खविषयोपलब्धेश्च कर्तृ यामुपधात: पीडा वैकल्य लक्षणः प्रबन्धीछे दो वा प्रमापण लक्षणो वा बधो हिंसेति, कार्यन्त सुखदु.खसंवेदनं तस्यायतनमधियानमाश्रयः शरीरम् । कार्याश्रयस्य शरीरस्य ख विषयोपलब्धेश्च कर्तृणामिन्द्रियाणां बधो हिंसा न नित्यस्यामनः । तत्र यदुनं तदभावः सात्मकादाहेऽपि तन्नित्यत्वादित्येतदयुक्तम् । यस्य सत्वोच्छेदो हिंसा तस्य कृतहानमकृताभ्यागमञ्च दोषः । एतावञ्च - तत् स्यात् । सत्वोच्छेदो वा हिंसा अनुछित्तिधर्मकस्य सत्वस्य कार्याश्रय क बधो वा न कल्यान्तरमन्यदस्ति सत्वाच्छेदश्च प्रतिषिद्धः तल किमन्यच्छ में यथाभूतमिति । अथवा कार्याश्रय कर्तृवधादिति कार्यायो देहेन्द्रियबुद्धिसङ्घातो नित्यस्थात्मनस्तत्र सुखदुःखप्रतिसम्बेदनं तस्याधिछानकायस्तदायतनं तद्भवति न ततोऽन्यदिति स एव का तनिमिताहि सुखदुःखसम्बेदनस्य निई ति: न तमन्तरेणेति बस वध उपधातः पीडा प्रमाप वा हिंसा न नित्यत्वेनात्मोच्छदः । तत्र यदुक्तं तदभावः सालकपदाहेऽपि तबियत्वादेतदेति । इदश्च देहादिव्यतिरिक्त अात्मा ॥ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ७॥ पोपरयोर्विज्ञानयोरेकविषये प्रतिमविज्ञानं प्रत्यभिज्ञानम् । तमेवैताह पश्यामि यमज्ञामिषं स एवायमर्थ इति । सव्येन चक्षुषा दृष्ट . For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy