SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ नीतिकल्पतरः। दूरादलब्धमत्स्योऽसौ दुःखार्तोऽचिंतयस्कथम् । भक्ष्या मयत इत्येवं नीतिचंचुर्विमृष्य सः ॥ ३ ॥ कदाचित्स्वयमुप्लुत्याभिनीय त्रासमात्मनः । जालिकोऽत्र समायात इत्याश्वस्तान्विधाय तान् ॥ ४ ॥ स्वच्छेत्यस्मिन्सरस्येतानये मा भीतिरन्तु वः । इत्युक्त्वैवैकमेकं च नीत्वा तत्र शिलातले ॥ ५ ॥ विन्यस्याद बहून्मत्स्यान्बकोऽसौ वश्चनापरः । जात्वेनं मकरो दृष्ट्वा तथा यान्तं क यास्यसि ॥ ६ ॥ क चैतान्नयसीत्येवं पृष्टोऽवादीत्तथैव तम् । त्रस्तोऽसौ नय मां चेति वदन्तं तमसौ द्रुतम् ॥ ७ ॥ उत्प्लुत्य प्रापयामास तत्रैव च शिलातले । [१९ अ] दृष्ट्वा तु मत्स्यखण्डानीतस्ततो धियमागतः ॥ ८॥ विश्वासघात्ययं नूनमस्तु किं दुष्करं धियाम् । तच्छिलातलमाप्त्वैव बलादुत्क्रम्य तच्छिरः । जग्रसे भेत्य मत्स्येभ्य साधुकारमवाप' सः ॥ ९ ॥ इति बलप्रज्ञयोः प्रज्ञैव बलीयसीति कथनं नाम कुसुमम् । [१२] प्राज्ञोऽसौ यो न संमोहं विपत्कालेऽपि गच्छति ।। श्रुतं मृत्यौ शिरःप्राप्ते स्वं रक्षन्ति महाधियः ॥ १ ॥ हरिरासीद्वने सत्त्ववित्रासितपशुभृशम् । यो बलात्समुपादाय' सत्वराशी च खादह ॥ २ ॥ समेत्य तेऽस्यचैकैकं देयं चक्रुर्दिने दिने । प्राप्तायां शशवेलायां विचचार शशस्त्वासौ ॥३॥ 1 Corrupta For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy